Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Hinweis: Ihre bisherige Sitzung ist abgelaufen. Sie arbeiten in einer neuen Sitzung weiter.
Metadaten

Jayadeva; Rāyacanda Nāgara [Hrsg.]
Gītagovindādarśa: arthāt Rāyacanda Nāgara-kṛta Gītagovinda saṃskṛta kā bhāṣā-pratibiṃba — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29842#0080
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
७६ गीतगोविन्दादर्श ।
सवैया ।
जनको जयकीजिये जे रणमें कुबलय गजपीड़ितकुम्भसुताके
आइगई हरिको सुधि ता समय पीनपयोधर प्राणपिया के ।।
मोह भयो छिन स्वेदछयो पुनि चौकि लये पल में असुवाके ।
कीन्हे बृथापलमें सब जेते कुलाहलहू अतिकंस सभाके ।।४५ ।।
श्रीमद्राजाडालचन्दस्याज्ञापरिपालकरायचन्द्रनागरेण
विरचिते गतिगोविन्दादर्शग्रन्थे व लहान्तरिता-
बर्णन मष्टमाबलोकनम् '' ८ ''
चौपाई ।
जब जौ मनजिस प्रेरक भयो । आलिन के मनआनँद छयो ।।
हितकी कहि सँगमिलि लै चली । शुभ अभिसार समय बिधिभली
अथ अभिसारिकावर्णनम् ।
श्लोकः ।
सुरुचिमनुनयेन प्रीणयित्वा मृगाक्षीं
गतवति कृतवेषे केशवे कुञ्जशय्याम् ।
रचितरुचिरभूषां दृष्टिमोषे प्रदोषे
स्फुरति निरवसादां कापि राधां जगाद ६२
सवैय ।
रुचिसों रुचिरूप सराहि उछाहन बात वनायकै चायसो प्रीति की ।
भौंह चलाय नचायकै नैन करी गुरुडीठबचाय सुनीति की ।।
मञ्जुल कुञ्जनि बेष बनाय सहेट सिधारनि मोहनमीतिकी ।।


76 gītagovindādarśa /
savaiyā /
janako jayakījiye je raṇameṃ kubalaya gajapīṛitakumbhasutāke
āigaī hariko sudhi tā samaya pīnapayodhara prāṇapiyā ke //
moha bhayo china svedachayo puni cauki laye pala meṃ asuvāke /
kīnhe br̥thāpalameṃ saba jete kulāhalahū atikaṃsa sabhāke //45 //
śrīmadrājāḍālacandasyājñāparipālakarāyacandranāgareṇa
viracite gatigovindādarśagranthe va lahāntaritā-
barṇana maṣṭamābalokanam '' 8 ''
caupāī /
jaba jau manajisa preraka bhayo / ālina ke manaānaṁda chayo //
hitakī kahi saṁgamili lai calī / śubha abhisāra samaya bidhibhalī
atha abhisārikāvarṇanam /
ślokaḥ /
surucimanunayena prīṇayitvā mr̥gākṣīṃ
gatavati kr̥taveṣe keśave kuñjaśayyām /
racitarucirabhūṣāṃ dr̥ṣṭimoṣe pradoṣe
sphurati niravasādāṃ kāpi rādhāṃ jagāda 62
savaiya /
rucisoṃ rucirūpa sarāhi uchāhana bāta vanāyakai cāyaso prīti kī /
bhauṃha calāya nacāyakai naina karī guruḍīṭhabacāya sunīti kī //
mañjula kuñjani beṣa banāya saheṭa sidhārani mohanamītikī //
 
Annotationen