Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Hinweis: Ihre bisherige Sitzung ist abgelaufen. Sie arbeiten in einer neuen Sitzung weiter.
Metadaten

Jayadeva; Rāyacanda Nāgara [Hrsg.]
Gītagovindādarśa: arthāt Rāyacanda Nāgara-kṛta Gītagovinda saṃskṛta kā bhāṣā-pratibiṃba — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29842#0111
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
गीतगोविन्दादर्श । १०७
छायापद सव तन अतन सुभाइकै ।
चन्द्रमुखी बृन्द घेस्यो नन्दनन्द हेत्यो कीनो,
आनन्दित मन मेरो मन्द मुसक्याइकै ॥ ६५ ॥
आशीर्वादात्मकः श्लोकः ।
अन्तर्मोहनमौलिघूर्णनवलन्मन्दारविस्रंसनः
स्तब्धाकर्षणदृष्टिहर्षणमहामन्त्रं कुरङ्गीदृशाम् ।
दृप्यद्दानवदूयमानदिविषद्दुर्वारदुःखापदां ध्वंसः
कंसरिपोर्व्यपोहयतु वः श्रेयांसि वंशीरवः ९०
सवैया ।
मनमोहन मोहनीमन्त्र तियान की सोहनी गोहनलागी रहै ।
मृदुबोल सुनै शिरडोलनतै गिरि फैलनि फूलनिकी सरसै ॥
सुरसंगमते थिर जंगम होत चलाचलतैं सबको करिसै ।
असुरारिनके दुखहारिहरी अधरानि धरी मुरलीधुनिजै ॥ ६६ ॥
अमि द्राजाडाब चन्दस्या ज्ञापरिपाल कराय चन्दन गरेण
विरचिते गीतगोविन्दा दशं ग्रन्थे संयोग्य शृङ्गार-
बर्णनमेकादशावलोकनम् ॥ ११ ॥
चौपाद्वै ।
यों राधा हरि बानिक वने । छबिशोभा रँगरससों सने ॥
सदा वसौ छविसों मन मेरे । देहु दृगन सुख सांझ सबेरे ॥


gītagovindādarśa / 107
chāyāpada sava tana atana subhāikai /
candramukhī br̥nda ghesyo nandananda hetyo kīno,
ānandita mana mero manda musakyāikai 65
āśīrvādātmakaḥ ślokaḥ /
antarmohanamaulighūrṇanavalanmandāravisraṃsanaḥ
stabdhākarṣaṇadr̥ṣṭiharṣaṇamahāmantraṃ kuraṅgīdr̥śām /
dr̥pyaddānavadūyamānadiviṣaddurvāraduḥkhāpadāṃ dhvaṃsaḥ
kaṃsariporvyapohayatu vaḥ śreyāṃsi vaṃśīravaḥ 90
savaiyā /
manamohana mohanīmantra tiyāna kī sohanī gohanalāgī rahai /
mr̥dubola sunai śiraḍolanatai giri phailani phūlanikī sarasai
surasaṃgamate thira jaṃgama hota calācalataiṃ sabako karisai /
asurārinake dukhahāriharī adharāni dharī muralīdhunijai 66
ami drājāḍāba candasyā jñāparipāla karāya candana gareṇa
viracite gītagovindā daśaṃ granthe saṃyogya śr̥ṅgāra-
barṇanamekādaśāvalokanam 11
caupādvai /
yoṃ rādhā hari bānika vane / chabiśobhā raṁgarasasoṃ sane
sadā vasau chavisoṃ mana mere / dehu dr̥gana sukha sāṃjha sabere
 
Annotationen