Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
इतिहाससमुच्चय भाषा ।
१०९
नहीं पावे तो तृष्णा से युक्त हुआ पुरुष किस काम को
करके सुखको प्राप्तकरे १ भीष्मजी बोले हे भारत !
जिस पुरुष का सबमें समान भाव अनायास अ-
र्थात् विना परिश्रम किये होय और सत्यवचन दुःख
से रहितता और शास्त्र के जानने की इच्छा भी होय
वह मनुष्य सदैव सुखी रहता है २ वृद्धलोग शान्ति के
लिये इन पांचों नियमों को कहा करते हैं और स्वर्ग
मोक्ष भी उत्तम सुखवाले हैं ३ जिसके आधीन यह
पांचों पद हैं उसको यह सब चराचर लोक ही उत्तम हैं
और जिसकी विष्णु भगवान् में स्थिर बुद्धि है उसको
विष्णु का लोक प्राप्त होता है यहां एक प्राचीन इतिहास
को कहते हैं जिसमें कि दुःखों से रहित मङ्की ब्राह्मण के
गीत कहे हैं ४ । ५ वह मङ्की बारम्बार धन की इच्छा
करता हुआ धनकी चेष्टा से रहित होगया फिर कुछ धन
प्राप्त करके बड़ी तरुण अवस्थावाले दो बछड़ों को
मोल लिया ६ फिर अपने वशीभूत कियेहुये वह दोनों
बछड़े एक स्थान पर गलजोट हुये और बैठे हुये ऊंट
को मध्य में करके अर्थात् ऊंट के दोनों ओर से एकबार
ही भागे ७ फिर वह ऊंट शीघ्रही उठखड़ा हुआ तब
वह दोनों बछड़े उस ऊंट की दोनों ओर को लटकते
भये और वह ऊंट बड़े वेगसे ऐसे चलताभया जैसे कि
हाथकी ताली से काक शीघ्रता से उड़ता है ८ तब अ-
त्यन्त बलवाले उष्ट्रसे वह दोनों बछड़े मरनेलगे फिर
मरतेहुये उन दोनों बछड़ों को वह मङ्की ब्राह्मण देखके
यह वचन बोला ९ प्रतिदिन उद्योग करनेवाले बड़े

itihāsasamuccaya bhāṣā |
109
nahīṃ pāve to tṛṣṇā se yukta huā puruṣa kisa kāma ko
karake sukhako prāptakare 1 bhīṣmajī bole he bhārata !
jisa puruṣa kā sabameṃ samāna bhāva anāyāsa a-
rthāt vinā pariśrama kiye hoya aura satyavacana duḥkha
se rahitatā aura śāstra ke jānane kī icchā bhī hoya
vaha manuṣya sadaiva sukhī rahatā hai 2 vṛddhaloga śānti ke
liye ina pāṃcoṃ niyamoṃ ko kahā karate haiṃ aura svarga
mokṣa bhī uttama sukhavāle haiṃ 3 jisake ādhīna yaha
pāṃcoṃ pada haiṃ usako yaha saba carācara loka hī uttama haiṃ
aura jisakī viṣṇu bhagavān meṃ sthira buddhi hai usako
viṣṇu kā loka prāpta hotā hai yahāṃ eka prācīna itihāsa
ko kahate haiṃ jisameṃ ki duḥkhoṃ se rahita maṅkī brāhmaṇa ke
gīta kahe haiṃ 4 | 5 vaha maṅkī bārambāra dhana kī icchā
karatā huā dhanakī ceṣṭā se rahita hogayā phira kucha dhana
prāpta karake baड़ī taruṇa avasthāvāle do bachaड़oṃ ko
mola liyā 6 phira apane vaśībhūta kiyehuye vaha donoṃ
bachaड़e eka sthāna para galajoṭa huye aura baiṭhe huye ūṃṭa
ko madhya meṃ karake arthāt ūṃṭa ke donoṃ ora se ekabāra
hī bhāge 7 phira vaha ūṃṭa śīghrahī uṭhakhaड़ā huā taba
vaha donoṃ bachaड़e usa ūṃṭa kī donoṃ ora ko laṭakate
bhaye aura vaha ūṃṭa baड़e vegase aise calatābhayā jaise ki
hāthakī tālī se kāka śīghratā se uड़tā hai 8 taba a-
tyanta balavāle uṣṭrase vaha donoṃ bachaड़e maranelage phira
maratehuye una donoṃ bachaड़oṃ ko vaha maṅkī brāhmaṇa dekhake
yaha vacana bolā 9 pratidina udyoga karanevāle baड़e
 
Annotationen