Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
इतिहाससमुच्चय भाषा ।
१५९
अच्छेप्रकार से श्रद्धायुक्त होकर ब्राह्मण के लिये अन्न
का देनेवाला पुरुष स्वर्ग में निवास करता है और
देवताओंसे भी अत्यन्त पूजित होता है १७ और प्राप्त
होनेवाले वैष्णव ब्राह्मण को विष्णु भगवान् प्रसन्न होंय
ऐसा वचन कहकरसुन्दर मिष्टान्न का भोजन करवावे १८
क्योंकि क्षुधा से युक्त हुआ पुरुष अच्छीरीति से किसी
को नहीं जानताहै और बारम्बार क्षुधाग्नि से जलता है
और अन्धता, बधिरता,मूर्खता और नपुंसकता यह सब
बातें भी उसमें होजाती हैं १९ और शान्तरूप वैष्णव
तो विष्णुही के भाव में निष्ठा रखनेवाले ब्राह्मणों को
विष्णु भगवान् प्रसन्न होंय ऐसा कहकर भोजन कर-
वावे २० मुक्ति की इच्छा रखनेवाला पुरुष ब्राह्मण को
सुन्दर घृत मिष्टादि के सिद्धान्न को दही के समेत भो-
जन करवावे २१ जो अल्पबुद्धि पुरुष कथा को सुनकर
भी ब्राह्मणों को अन्न का दान नहीं देताहै वह सर्पादिक
योनियों में प्राप्त होकर घोर नरक में पड़ता है २२ जो
गृहस्थी पुरुष अभ्यागतों से प्रेम रखता है और संतोष
में युक्त होकर जितेन्द्रिय है और तप स्वाध्याय में अनु-
रक्त है उसको स्वर्ग दूर नहीं है २३ भीष्मजी बोले कि
इस प्रकार नारदजीके वचनों को सुनकर मैं अन्नदान
को करतारहा उसी अन्नदान के प्रभाव से त्रिलोकी के
ऐश्वर्य को प्राप्त होताभया २४ हे राजेन्द्र, युधिष्ठिर !
इस हेतुसे तू अपने अन्नदान को कर हे मनुष्येन्द्र !
निश्चय करके अन्न के दान देनेसे प्राणोंका भी दान हो
जाता है २५ प्राणों के दानसे उत्तम दूसरा कोई दान

itihāsasamuccaya bhāṣā |
159
accheprakāra se śraddhāyukta hokara brāhmaṇa ke liye anna
kā denevālā puruṣa svarga meṃ nivāsa karatā hai aura
devatāoṃse bhī atyanta pūjita hotā hai 17 aura prāpta
honevāle vaiṣṇava brāhmaṇa ko viṣṇu bhagavān prasanna hoṃya
aisā vacana kahakarasundara miṣṭānna kā bhojana karavāve 18
kyoṃki kṣudhā se yukta huā puruṣa acchīrīti se kisī
ko nahīṃ jānatāhai aura bārambāra kṣudhāgni se jalatā hai
aura andhatā, badhiratā,mūrkhatā aura napuṃsakatā yaha saba
bāteṃ bhī usameṃ hojātī haiṃ 19 aura śāntarūpa vaiṣṇava
to viṣṇuhī ke bhāva meṃ niṣṭhā rakhanevāle brāhmaṇoṃ ko
viṣṇu bhagavān prasanna hoṃya aisā kahakara bhojana kara-
vāve 20 mukti kī icchā rakhanevālā puruṣa brāhmaṇa ko
sundara ghṛta miṣṭādi ke siddhānna ko dahī ke sameta bho-
jana karavāve 21 jo alpabuddhi puruṣa kathā ko sunakara
bhī brāhmaṇoṃ ko anna kā dāna nahīṃ detāhai vaha sarpādika
yoniyoṃ meṃ prāpta hokara ghora naraka meṃ paड़tā hai 22 jo
gṛhasthī puruṣa abhyāgatoṃ se prema rakhatā hai aura saṃtoṣa
meṃ yukta hokara jitendriya hai aura tapa svādhyāya meṃ anu-
rakta hai usako svarga dūra nahīṃ hai 23 bhīṣmajī bole ki
isa prakāra nāradajīke vacanoṃ ko sunakara maiṃ annadāna
ko karatārahā usī annadāna ke prabhāva se trilokī ke
aiśvarya ko prāpta hotābhayā 24 he rājendra, yudhiṣṭhira !
isa hetuse tū apane annadāna ko kara he manuṣyendra !
niścaya karake anna ke dāna denese prāṇoṃkā bhī dāna ho
jātā hai 25 prāṇoṃ ke dānase uttama dūsarā koī dāna
 
Annotationen