Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
१७१
इतिहाससमुच्चय भाषा ।
यह माधव भगवान् पूर्व में द्वारकापुरी में सिद्ध साध्य दे-
वता और पुण्यकर्मी मनुष्यों समेत बसते थे ४ और
उसी देश में एक बड़ाभारी कूप था वह कूप तृण बेल
और वृक्षादिकों से ढका हुआ किसी समय सबको जान-
पड़ा ५ वह प्राचीन पाषाणादिकों का बना हुआ बड़े
पाताल के समान दुर्भर था उस कूप में स्थित होनेवाले
एक कृकलास किरलकीट को उस कुएपर जानेवाले
लोगों ने देखा ६ तब तो बहुतसे लोगों ने उसके निका-
लने को अनेक यत्न किये तबभी न निकला फिर उस
पर्वताकार कीट में अनेक चर्ममयी रस्सियां बांध कर बड़े
परिश्रम से उसे निकालनेलगे परन्तु उसको ऊपर निका-
लने को समर्थ नहीं हुये ७ तब सब जाकर श्रीकृष्णजी
से निवेदन करनेगये यह सुनकर वहां देवकीनन्दन
भगवान् आवते भये ८ और वह सुरेश्वर भगवान् उस
किरलकीट का उद्धार करते भये अर्थात् उनके निका-
लने से वह कीट बड़ी सुगमता से निकल आया इसके
अनन्तर उस वासुदेव भगवान् करके निकालेहुये कीट
से जब पूछा तब वह कीट उन वासुदेव भगवान् से हाथ
जोड़कर अपने हज़ारों यज्ञ करनेवाले पूर्व आत्मा का
वर्णन करनेलगा ९ । १० उसके सब वृत्तान्त को सुन
कर माधव भगवान् बोले कि; तैंने शुभ कर्मही किये हैं
पाप कोई नहीं किया है तो ऐसी दुर्गति को कैसे प्राप्त
होगया हे राजन् ! इस सब वृत्तान्त को मेरे आगे वर्णन
कर ११ प्रथम तैंने लाखों किरोड़ों असंख्य शुभकर्मों
को किया है ऐसा हमने सुना है सो उन महाशुभ यज्ञा-

171
itihāsasamuccaya bhāṣā |
yaha mādhava bhagavān pūrva meṃ dvārakāpurī meṃ siddha sādhya de-
vatā aura puṇyakarmī manuṣyoṃ sameta basate the 4 aura
usī deśa meṃ eka baड़ābhārī kūpa thā vaha kūpa tṛṇa bela
aura vṛkṣādikoṃ se ḍhakā huā kisī samaya sabako jāna-
paड़ā 5 vaha prācīna pāṣāṇādikoṃ kā banā huā baड़e
pātāla ke samāna durbhara thā usa kūpa meṃ sthita honevāle
eka kṛkalāsa kiralakīṭa ko usa kuepara jānevāle
logoṃ ne dekhā 6 taba to bahutase logoṃ ne usake nikā-
lane ko aneka yatna kiye tababhī na nikalā phira usa
parvatākāra kīṭa meṃ aneka carmamayī rassiyāṃ bāṃdha kara baड़e
pariśrama se use nikālanelage parantu usako ūpara nikā-
lane ko samartha nahīṃ huye 7 taba saba jākara śrīkṛṣṇajī
se nivedana karanegaye yaha sunakara vahāṃ devakīnandana
bhagavān āvate bhaye 8 aura vaha sureśvara bhagavān usa
kiralakīṭa kā uddhāra karate bhaye arthāt unake nikā-
lane se vaha kīṭa baड़ī sugamatā se nikala āyā isake
anantara usa vāsudeva bhagavān karake nikālehuye kīṭa
se jaba pūchā taba vaha kīṭa una vāsudeva bhagavān se hātha
joड़kara apane hazāroṃ yajña karanevāle pūrva ātmā kā
varṇana karanelagā 9 | 10 usake saba vṛttānta ko suna
kara mādhava bhagavān bole ki; taiṃne śubha karmahī kiye haiṃ
pāpa koī nahīṃ kiyā hai to aisī durgati ko kaise prāpta
hogayā he rājan ! isa saba vṛttānta ko mere āge varṇana
kara 11 prathama taiṃne lākhoṃ kiroड़oṃ asaṃkhya śubhakarmoṃ
ko kiyā hai aisā hamane sunā hai so una mahāśubha yajñā-
 
Annotationen