Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
इतिहाससमुच्चय भाषा ।
२१५
बनवानेका जो फल है उसको मेरे आगे वर्णन करो २
भीष्मजी बोले हे परन्तप ! सुन्दर जलवाले तड़ाग धर्म
अर्थ काम और यश इन सबके स्थानरूप कहे हैं ३
देवता, पितर, गन्धर्ब, गुह्यक और पशु पक्षी यह सब
जलाशय अर्थात् जल के तड़ागादि स्थान के आश्रय
रहते हैं ४ जिसने जल के स्थान तड़ाग कूपादिक सब
के उपकारार्थ बनवादिये हैं वह अपने सब वंशवालों को
उद्धार करदेता है क्योंकि वहां गौएं जल को पीती हैं
और जो अन्य पशु मनुष्यादिक पीतेहैं वा विश्राम करते
हैं उस सबका जो फल है वह तड़ागादि बनवानेवाले
को मरकर अन्यलोक में अनन्त फलवाला होकर प्राप्त
होताहै ५ । ६ और जिस तड़ाग का जल वर्षाकाल में
ठहरता है तिसके फलको महर्षिलोग अग्निष्टोम यज्ञके
समान वर्णन करतेहैं और जिस तड़ाग में शिशिरऋतु
तक जल रहता है उसके बनवानेवाले को वाजपेयियज्ञ
का फल प्राप्त होता है ७ । ८ और जिस तड़ाग का
जल ग्रीष्मऋतु तक पियाजाता है उसके बनवानेवाले
को राजसूय और अश्वमेध यज्ञके करने के समान फल
मिलता है ९ हे राजन् ! तड़ाग सब जीवों का जीवन-
रूप है इस हेतु से सम्पूर्ण यत्नों से तड़ाग बनवाने चा-
हिये १० और बर्तने के योग्य स्थानपर सुन्दर जलयुक्त
बनवाया हुआ कूप निस्संदेह पुरुष के सम्पूर्ण वंश
को उद्धार करदेता है ११ जिसके बनाये हुये कूप के सु-
स्वादु जल को मनुष्य सदैव पिया करतेहैं वह पुरुष न-
रक में पड़ेहुये भी अपने पुरुखों को उद्धार करदेता है

itihāsasamuccaya bhāṣā |
215
banavānekā jo phala hai usako mere āge varṇana karo 2
bhīṣmajī bole he parantapa ! sundara jalavāle taड़āga dharma
artha kāma aura yaśa ina sabake sthānarūpa kahe haiṃ 3
devatā, pitara, gandharba, guhyaka aura paśu pakṣī yaha saba
jalāśaya arthāt jala ke taड़āgādi sthāna ke āśraya
rahate haiṃ 4 jisane jala ke sthāna taड़āga kūpādika saba
ke upakārārtha banavādiye haiṃ vaha apane saba vaṃśavāloṃ ko
uddhāra karadetā hai kyoṃki vahāṃ gaueṃ jala ko pītī haiṃ
aura jo anya paśu manuṣyādika pītehaiṃ vā viśrāma karate
haiṃ usa sabakā jo phala hai vaha taड़āgādi banavānevāle
ko marakara anyaloka meṃ ananta phalavālā hokara prāpta
hotāhai 5 | 6 aura jisa taड़āga kā jala varṣākāla meṃ
ṭhaharatā hai tisake phalako maharṣiloga agniṣṭoma yajñake
samāna varṇana karatehaiṃ aura jisa taड़āga meṃ śiśiraṛtu
taka jala rahatā hai usake banavānevāle ko vājapeyiyajña
kā phala prāpta hotā hai 7 | 8 aura jisa taड़āga kā
jala grīṣmaṛtu taka piyājātā hai usake banavānevāle
ko rājasūya aura aśvamedha yajñake karane ke samāna phala
milatā hai 9 he rājan ! taड़āga saba jīvoṃ kā jīvana-
rūpa hai isa hetu se sampūrṇa yatnoṃ se taड़āga banavāne cā-
hiye 10 aura bartane ke yogya sthānapara sundara jalayukta
banavāyā huā kūpa nissaṃdeha puruṣa ke sampūrṇa vaṃśa
ko uddhāra karadetā hai 11 jisake banāye huye kūpa ke su-
svādu jala ko manuṣya sadaiva piyā karatehaiṃ vaha puruṣa na-
raka meṃ paड़ehuye bhī apane purukhoṃ ko uddhāra karadetā hai
 
Annotationen