दु० की०
३९
नीयान्मन्त्राणामपि कीलकम् । सोऽपि क्षेममवाप्नोति
सततं जाप्यतत्पर: ॥ २ ॥ सिध्यन्त्युच्चाटनादीनि व
स्तूनि सकलान्यपि । एतेन स्तुवतां देवी स्तोत्रमात्रेण
सिध्यति ॥ ३ ॥ न मन्त्रो नौषधं तत्र न किञ्चिदपि
विद्यते । विना जाप्येन सिध्येत सर्वमुच्चाटनादिकम् ॥
४ ॥ समग्राण्यपि सिध्यन्ति लोकशङ्कामिमां हरः ।
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ॥ ५ ॥ स्तोत्रं
वै चण्डिकायास्तु तच्च गुप्तञ्चकार सः । समाप्नोति
du0 kī0
39
nīyānmantrāṇāmapi kīlakam | so 'pi kṣemamavāpnoti
satataṃ jāpyatatpara: || 2 || sidhyantyuccāṭanādīni va
stūni sakalānyapi | etena stuvatāṃ devī stotramātreṇa
sidhyati || 3 || na mantro nauṣadhaṃ tatra na kiñcidapi
vidyate | vinā jāpyena sidhyeta sarvamuccāṭanādikam ||
4 || samagrāṇyapi sidhyanti lokaśaṅkāmimāṃ haraḥ |
kṛtvā nimantrayāmāsa sarvamevamidaṃ śubham || 5 || stotraṃ
vai caṇḍikāyāstu tacca guptañcakāra saḥ | samāpnoti
३९
नीयान्मन्त्राणामपि कीलकम् । सोऽपि क्षेममवाप्नोति
सततं जाप्यतत्पर: ॥ २ ॥ सिध्यन्त्युच्चाटनादीनि व
स्तूनि सकलान्यपि । एतेन स्तुवतां देवी स्तोत्रमात्रेण
सिध्यति ॥ ३ ॥ न मन्त्रो नौषधं तत्र न किञ्चिदपि
विद्यते । विना जाप्येन सिध्येत सर्वमुच्चाटनादिकम् ॥
४ ॥ समग्राण्यपि सिध्यन्ति लोकशङ्कामिमां हरः ।
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ॥ ५ ॥ स्तोत्रं
वै चण्डिकायास्तु तच्च गुप्तञ्चकार सः । समाप्नोति
du0 kī0
39
nīyānmantrāṇāmapi kīlakam | so 'pi kṣemamavāpnoti
satataṃ jāpyatatpara: || 2 || sidhyantyuccāṭanādīni va
stūni sakalānyapi | etena stuvatāṃ devī stotramātreṇa
sidhyati || 3 || na mantro nauṣadhaṃ tatra na kiñcidapi
vidyate | vinā jāpyena sidhyeta sarvamuccāṭanādikam ||
4 || samagrāṇyapi sidhyanti lokaśaṅkāmimāṃ haraḥ |
kṛtvā nimantrayāmāsa sarvamevamidaṃ śubham || 5 || stotraṃ
vai caṇḍikāyāstu tacca guptañcakāra saḥ | samāpnoti