दु०की०
४१
ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति ।
ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः ॥ ११ ॥ सौ
भाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने । तत्सर्वं
त्वत्प्रसादेन तेन जाप्यमिदं शुभम् ॥ १२ ॥ शनैस्तु
जाप्यमानेस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः । भवत्येव स
मग्रापि तत: प्रारभ्यमेव तत् ॥ १३ ॥ ऐश्वर्यं यत्प्रसा
देन सौभाग्यारोग्यसम्पद: । शत्रुहानि: परोमोक्ष: स्तू
यते सा न किं जने: ॥ १४ ॥ इति भगवत्या: कीलक
du0kī0
41
jñātvā prārabhya kurvīta na kurvāṇo vinaśyati |
tato jñātvaiva sampannamidaṃ prārabhyate budhaiḥ || 11 || sau
bhāgyādi ca yatkiñcid dṛśyate lalanājane | tatsarvaṃ
tvatprasādena tena jāpyamidaṃ śubham || 12 || śanaistu
jāpyamānesmin stotre sampattiruccakaiḥ | bhavatyeva sa
magrāpi tata: prārabhyameva tat || 13 || aiśvaryaṃ yatprasā
dena saubhāgyārogyasampada: | śatruhāni: paromokṣa: stū
yate sā na kiṃ jane: || 14 || iti bhagavatyā: kīlaka
४१
ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति ।
ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः ॥ ११ ॥ सौ
भाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने । तत्सर्वं
त्वत्प्रसादेन तेन जाप्यमिदं शुभम् ॥ १२ ॥ शनैस्तु
जाप्यमानेस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः । भवत्येव स
मग्रापि तत: प्रारभ्यमेव तत् ॥ १३ ॥ ऐश्वर्यं यत्प्रसा
देन सौभाग्यारोग्यसम्पद: । शत्रुहानि: परोमोक्ष: स्तू
यते सा न किं जने: ॥ १४ ॥ इति भगवत्या: कीलक
du0kī0
41
jñātvā prārabhya kurvīta na kurvāṇo vinaśyati |
tato jñātvaiva sampannamidaṃ prārabhyate budhaiḥ || 11 || sau
bhāgyādi ca yatkiñcid dṛśyate lalanājane | tatsarvaṃ
tvatprasādena tena jāpyamidaṃ śubham || 12 || śanaistu
jāpyamānesmin stotre sampattiruccakaiḥ | bhavatyeva sa
magrāpi tata: prārabhyameva tat || 13 || aiśvaryaṃ yatprasā
dena saubhāgyārogyasampada: | śatruhāni: paromokṣa: stū
yate sā na kiṃ jane: || 14 || iti bhagavatyā: kīlaka