Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
दु० मू०
११२
तथा शुम्भनिशुम्भयोः ॥ ४१ ॥ रक्षणाय च लोकानां
देवानामुपकारिणी । तच्छृणुष्व मयाख्यातं यथाव
त्कथयामि ते ॥ ४२ ॥ इति श्रीमार्कण्डेयपुराणे
सावर्णिके मन्वन्तरे देवीमाहात्म्ये शक्रादिस्तुतिर्नाम
चतुर्थोऽध्याय: ॥ ४ ॥ उवाच ५ अर्ध २ श्लोक ३५
एवं ४२ एवमादितः ॥ २५९ ॥
अथ ध्यानम् ॥ घण्टाशूलहलानि शंखमुसले चक्रं
धनु: सायकं हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशु


du0 mū0
112
tathā śumbhaniśumbhayoḥ || 41 || rakṣaṇāya ca lokānāṃ
devānāmupakāriṇī | tacchṛṇuṣva mayākhyātaṃ yathāva
tkathayāmi te || 42 || iti śrīmārkaṇḍeyapurāṇe
sāvarṇike manvantare devīmāhātmye śakrādistutirnāma
caturtho 'dhyāya: || 4 || uvāca 5 ardha 2 śloka 35
evaṃ 42 evamāditaḥ || 259 ||
atha dhyānam || ghaṇṭāśūlahalāni śaṃkhamusale cakraṃ
dhanu: sāyakaṃ hastābjairdadhatīṃ ghanāntavilasacchītāṃśu


 
Annotationen