Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
दु० मू०
११४
श्रयात् ॥ २ ॥ तावेव सूर्यतां तद्वदधिकारं तथैन्दवम् ।
कौबेरमथ याम्यं च चक्राते वरुणस्य च ॥ ३ ॥
तावेव पवनर्द्धिं च चक्रतुर्वह्निकर्म च । ततो देवा विनिर्धू
ता भ्रष्टराज्याः पराजिताः ॥ ४ ॥ हृताधिकारास्त्रिदशा
स्ताभ्यां सर्वे निराकृताः । महासुराभ्यां तां देवीं सं
स्मरन्त्यपराजिताम् ॥५॥ तयास्माकं वरो दत्तो यथाप
त्सु स्मृताखिलाः । भवतां नाशयिष्यामि तत्क्षणात्प
रमापद: ॥ ६ ॥ इति कृत्वा मतिं देवा हिमवन्तं नगे


du0 mū0
114
śrayāt || 2 || tāveva sūryatāṃ tadvadadhikāraṃ tathaindavam |
kauberamatha yāmyaṃ ca cakrāte varuṇasya ca || 3 ||
tāveva pavanarddhiṃ ca cakraturvahnikarma ca | tato devā vinirdhū
tā bhraṣṭarājyāḥ parājitāḥ || 4 || hṛtādhikārāstridaśā
stābhyāṃ sarve nirākṛtāḥ | mahāsurābhyāṃ tāṃ devīṃ saṃ
smarantyaparājitām ||5|| tayāsmākaṃ varo datto yathāpa
tsu smṛtākhilāḥ | bhavatāṃ nāśayiṣyāmi tatkṣaṇātpa
ramāpada: || 6 || iti kṛtvā matiṃ devā himavantaṃ nage


 
Annotationen