Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
स० क०
२४५
दावतु । ॐ ग्रन्थबीजारूपायौस्वाहामांसर्वतोऽवतु ॥२५॥
इति ते कथितं विप्र सर्वमन्त्रौघविग्रहम् । इदं विश्व
जयं नाम कवचं ब्रह्मरूपिणम् ॥ २६ ॥ पुरा श्रुतं धर्म
वक्त्रात् पर्वते गन्धमादने । तव स्नेहान्मयाख्यातं प्रव
क्तव्यं न कस्यचित् ॥ २७ ॥ गुरुमभ्यर्च्य विधिवद्वस्त्रा
लंकारचन्दनैः । प्रणम्य दण्डवद्‌ भूमौ कवचं धारयेत्सु
धीः ॥२८॥ पश्चलक्षजपेनैव सिद्धं तु कववं भवेत् । यदि
स्यात् सिद्धकवचो बृहस्पतिसमो भवेत् ॥ २९ ॥ महा


sa0 ka0
245
dāvatu | ॐ granthabījārūpāyausvāhāmāṃsarvato 'vatu ||25||
iti te kathitaṃ vipra sarvamantraughavigraham | idaṃ viśva
jayaṃ nāma kavacaṃ brahmarūpiṇam || 26 || purā śrutaṃ dharma
vaktrāt parvate gandhamādane | tava snehānmayākhyātaṃ prava
ktavyaṃ na kasyacit || 27 || gurumabhyarcya vidhivadvastrā
laṃkāracandanaiḥ | praṇamya daṇḍavad‌ bhūmau kavacaṃ dhārayetsu
dhīḥ ||28|| paścalakṣajapenaiva siddhaṃ tu kavavaṃ bhavet | yadi
syāt siddhakavaco bṛhaspatisamo bhavet || 29 || mahā


 
Annotationen