Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
शा. मा.
२४८
शिन्यै ब्रह्मशापविमुक्ता भव । ॐ रं रक्तरूपिण्यै महिषा-
सुरमर्द्दिन्यै ब्रह्म० । ॐ क्षुं क्षुधारूपिण्यै देववन्दिन्यै
ब्रह्म० । ॐ छा छायारूपिण्यै दूतसंवादिन्यै ब्रह्म० ।
ॐ श्रीं शक्तिरूपिण्यै धूम्रलोचनघातिन्यै ब्रह्म० ।
ॐ तृं तृषारूपिण्यै चण्डमुण्डवधकारिण्यै ब्रह्म० ।
ॐ क्षां क्षान्तिरूपिण्यै रक्तबीजवधकारिण्यै ब्रह्म० ।
ॐ लं लज्जारूपिण्यै शुम्भवधकारिण्यै ब्रह्म० । ॐ शां
शांतिरूपिण्यै देवस्तुत्यै ब्रह्म० । ॐ श्रीं श्रद्धारूपिण्यै


śā. mā.
248
śinyai brahmaśāpavimuktā bhava | ॐ raṃ raktarūpiṇyai mahiṣā-
suramarddinyai brahma0 | ॐ kṣuṃ kṣudhārūpiṇyai devavandinyai
brahma0 | ॐ chā chāyārūpiṇyai dūtasaṃvādinyai brahma0 |
ॐ śrīṃ śaktirūpiṇyai dhūmralocanaghātinyai brahma0 |
ॐ tṛṃ tṛṣārūpiṇyai caṇḍamuṇḍavadhakāriṇyai brahma0 |
ॐ kṣāṃ kṣāntirūpiṇyai raktabījavadhakāriṇyai brahma0 |
ॐ laṃ lajjārūpiṇyai śumbhavadhakāriṇyai brahma0 | ॐ śāṃ
śāṃtirūpiṇyai devastutyai brahma0 | ॐ śrīṃ śraddhārūpiṇyai


 
Annotationen