Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Hinweis: Ihre bisherige Sitzung ist abgelaufen. Sie arbeiten in einer neuen Sitzung weiter.
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36579#0010

DWork-Logo
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
श्रीगणेशाय नमः
भक्तमाल
मंगलाचरण
श्रीमद्वृन्दावनं ध्यायेद्वैष्णवो हृदये सदा ।
महापद्मं योगपीठं काञ्चनस्थलनिर्मलम् ।। १ ।।
पूर्णचन्द्रोदयं नित्यं सर्वत्र कुसुमान्वितम् ।
कदम्बपादपच्छायं कालिन्दीपुलिनोत्तमम् ।। २ ।।
माधवीकुञ्जविभ्रामभ्रमद्भ्रमरविभ्रमम् ।
कोकिलध्वनिसंवीतं मयूरोद्दामनर्त्तनम् ।। ३ ।।
कृष्णसारसमाकीर्णं कामधेनुसुखास्पदम् ।
गोपगोपीप्रियस्थानं कल्पपादपशोभितम् ।। ४ ।।
मध्ये गोवर्द्धनं तत्र विचित्रमणिमन्दिरम् ।
रत्नसिंहासनासक्तं पद्मारागसरोरुहम् ।। ५ ।।
तन्मध्ये चिन्तयेत्कृष्णंकिशोरंनन्दनन्दनम् ।
वामे तस्य प्रियां राधां किशोरीं वृषभानवीम् ॥ ६ ॥
स्वभावतोपास्तसमस्तदोषमशेषकल्याणगुणैकराशिम् ।
व्यूहाजिनंब्रह्मपरंवेरण्यंध्यायेमकृष्णंकमलेक्षणंहरिम् ७ ॥
अङ्गेतुवामेवृषभानुजांमुदाविराजमानामनुरूपसौभगाम् ।
सखीसहस्रैःपरिसेवितांसदास्मरेमदेवींसकलेष्टकामदाम् ८॥

śrīgaṇeśāya namaḥ
bhaktamāla
maṃgalācaraṇa
śrīmadvṛndāvanaṃ dhyāyedvaiṣṇavo hṛdaye sadā |
mahāpadmaṃ yogapīṭhaṃ kāñcanasthalanirmalam || 1 ||
pūrṇacandrodayaṃ nityaṃ sarvatra kusumānvitam |
kadambapādapacchāyaṃ kālindīpulinottamam || 2 ||
mādhavīkuñjavibhrāmabhramadbhramaravibhramam |
kokiladhvanisaṃvītaṃ mayūroddāmanarttanam || 3 ||
kṛṣṇasārasamākīrṇaṃ kāmadhenusukhāspadam |
gopagopīpriyasthānaṃ kalpapādapaśobhitam || 4 ||
madhye govarddhanaṃ tatra vicitramaṇimandiram |
ratnasiṃhāsanāsaktaṃ padmārāgasaroruham || 5 ||
tanmadhye cintayetkṛṣṇaṃkiśoraṃnandanandanam |
vāme tasya priyāṃ rādhāṃ kiśorīṃ vṛṣabhānavīm || 6 ||
svabhāvatopāstasamastadoṣamaśeṣakalyāṇaguṇaikarāśim |
vyūhājinaṃbrahmaparaṃveraṇyaṃdhyāyemakṛṣṇaṃkamalekṣaṇaṃharim 7 ||
aṅgetuvāmevṛṣabhānujāṃmudāvirājamānāmanurūpasaubhagām |
sakhīsahasraiḥparisevitāṃsadāsmaremadevīṃsakaleṣṭakāmadām 8||
 
Annotationen