Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Hinweis: Ihre bisherige Sitzung ist abgelaufen. Sie arbeiten in einer neuen Sitzung weiter.
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36579#0176

DWork-Logo
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भक्तमाल
१६७
जी ने भगवत् को अपने घरपर लाकर विराजमान किया और सेवा
भजन करनेलगे इस चरित्र से प्रकट है कि राजा बलि के यहां तो उसके
बाँधलेने के पीछे उसके यहाँ टिके और यहाँ तो रामदासजी के घायल
होनेके पीछे टिके और सदा भगवत् के यहां रहनेका यह चिह्न है कि अब
भी भगवत्मूर्ति किसी और आदमी से नहीं उठनी जब कोई रामदास
जी के वंश में का उठाता है तो तुरन्त उठ आती है । मन्दिर की मरम्मत
के समय इस बात की परीक्षा होचुकी है ।
निष्ठा नवीं ।
जिसमें महिमा लीलानुकरण अर्थात् रामलीला व रासलीला इत्यादि
सब भक्तों की कथा हैं ।
श्रीकृष्णस्वामी के चरणकमलों के चक्ररेखा की दण्डवत् करके कमठ
अवतार को दण्डवत् करताहुँ कि समुद्र मथने के समय वह अवतार
समुद्र में प्रकट करके मन्दराचल पहाड़ को अपनी पीठपर धारण किया
और देवताओं के दुःख दूर किये । रासलीला रामलीला व नृसिंहलीला
बनाकर जो भगवत् का आराधन पूजन करते हैं उसका नाम लीलानु-
करण है यह निष्ठा परमपुनीत ऐसी है कि सैकड़ों हजारों महापापी जिस
के प्रभाव करके भगवत्परायण हुये और भागवत से प्रसिद्ध है कि जब
रासलीला के प्रारम्भ में भगवत् गोपियों से अन्तर्द्धान होगये तो वे
मतवारी विरह व बावरीरूप अनूप की होकर वन और कुज्जन में सब
द्रुम और लता गुल्म से पूछतीहुई ढूँढ़ने लगीं और रोना, आँसू बहाना,
विनय प्रार्थना गिड़गिड़ाना व स्तुति जो कुछ उपाय सूझपड़ा सब
करीं पर भगवत् प्रकट न हुये नितान्त सब गोपियां भगवत् के किये भये
चरित्रों को करने लगीं अर्थात् कोई गोपी तो श्रीकृष्णरूप बनी और
कोई बालक और कोई गऊ और कोई बछड़ा और जिस प्रकार जन्मो-
त्सव से लेकर जो जो लीला भगवत् ने करी थीं सब करीं भगवत् प्रसन्न
होकर प्रकट हुये तो सिद्धान्त यह बात होगई कि भगवत् अपने लीला-
नुकरण से ऐसे रीझते हैं कि आप प्रकट होआते हैं किन्तु रासलीला
भगवत् ने आप आज्ञा देकर संसार में प्रकट करी कि यह वृत्तान्त
नारायणभट्टजीकी कथा में लिखागया इससेभी निश्चय होताहै कि भगवत्
को अपनी लीलानुकरण अपने निज चरित्रों के सदृश प्यारा है और
प्रसिद्ध है कि शास्त्रों में मूर्ति की उपासना व पूजन के निमित्त आज्ञा है

bhaktamāla
167
jī ne bhagavat ko apane gharapara lākara virājamāna kiyā aura sevā
bhajana karanelage isa caritra se prakaṭa hai ki rājā bali ke yahāṃ to usake
bāṁdhalene ke pīche usake yahāṁ ṭike aura yahāṁ to rāmadāsajī ke ghāyala
honeke pīche ṭike aura sadā bhagavat ke yahāṃ rahanekā yaha cihna hai ki aba
bhī bhagavatmūrti kisī aura ādamī se nahīṃ uṭhanī jaba koī rāmadāsa
jī ke vaṃśa meṃ kā uṭhātā hai to turanta uṭha ātī hai | mandira kī marammata
ke samaya isa bāta kī parīkṣā hocukī hai |
niṣṭhā navīṃ |
jisameṃ mahimā līlānukaraṇa arthāt rāmalīlā va rāsalīlā ityādi
saba bhaktoṃ kī kathā haiṃ |
śrīkṛṣṇasvāmī ke caraṇakamaloṃ ke cakrarekhā kī daṇḍavat karake kamaṭha
avatāra ko daṇḍavat karatāhuṁ ki samudra mathane ke samaya vaha avatāra
samudra meṃ prakaṭa karake mandarācala pahāड़ ko apanī pīṭhapara dhāraṇa kiyā
aura devatāoṃ ke duḥkha dūra kiye | rāsalīlā rāmalīlā va nṛsiṃhalīlā
banākara jo bhagavat kā ārādhana pūjana karate haiṃ usakā nāma līlānu-
karaṇa hai yaha niṣṭhā paramapunīta aisī hai ki saikaड़oṃ hajāroṃ mahāpāpī jisa
ke prabhāva karake bhagavatparāyaṇa huye aura bhāgavata se prasiddha hai ki jaba
rāsalīlā ke prārambha meṃ bhagavat gopiyoṃ se antarddhāna hogaye to ve
matavārī viraha va bāvarīrūpa anūpa kī hokara vana aura kujjana meṃ saba
druma aura latā gulma se pūchatīhuī ̣dhūṁढ़ne lagīṃ aura ronā, āṁsū bahānā,
vinaya prārthanā giड़giड़ānā va stuti jo kucha upāya sūjhapaड़ā saba
karīṃ para bhagavat prakaṭa na huye nitānta saba gopiyāṃ bhagavat ke kiye bhaye
caritroṃ ko karane lagīṃ arthāt koī gopī to śrīkṛṣṇarūpa banī aura
koī bālaka aura koī gaū aura koī bachaड़ā aura jisa prakāra janmo-
tsava se lekara jo jo līlā bhagavat ne karī thīṃ saba karīṃ bhagavat prasanna
hokara prakaṭa huye to siddhānta yaha bāta hogaī ki bhagavat apane līlā-
nukaraṇa se aise rījhate haiṃ ki āpa prakaṭa hoāte haiṃ kintu rāsalīlā
bhagavat ne āpa ājñā dekara saṃsāra meṃ prakaṭa karī ki yaha vṛttānta
nārāyaṇabhaṭṭajīkī kathā meṃ likhāgayā isasebhī niścaya hotāhai ki bhagavat
ko apanī līlānukaraṇa apane nija caritroṃ ke sadṛśa pyārā hai aura
prasiddha hai ki śāstroṃ meṃ mūrti kī upāsanā va pūjana ke nimitta ājñā hai
 
Annotationen