Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Hinweis: Ihre bisherige Sitzung ist abgelaufen. Sie arbeiten in einer neuen Sitzung weiter.
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36579#0212

DWork-Logo
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२०३
भक्तमाल
में जा मिले भगवद्दर्शन करके बहुत हर्षित अपने घर को चलेगये ।
नारदजी ने जो यह चरित्र देखा तो विश्वासयुक्त होकर भगवद्भक्त हुये
और उस द्वीपको तीनोंलोक का पूजास्थान व वैकुण्ठ के सदृश जाना ।
तेरहवीं निष्ठा ।
जिसमें वर्णन व महिमा भगवद्धाम व आठ भक्तों की कथा है ।
श्रीकृष्णस्वामी के चरणकमलों और अर्धचन्द्ररेखा को दण्डवत्
और श्रीवामन अवतार को कि देवताओं के सहाय के निमित्त प्रयाग
में धारण किया व ब्रह्मचारीरूप से बलिराजा के द्वारपर गये उसको छल
करके पाताल में भेजदिया प्रणाम वन्दना करके धामनिष्ठा लिखताहूँ
भगतत् का धाम भगवद्रूप है सो धामशब्द का अर्थ किसी जगह भगवद्रूप
से सम्बन्ध रखता है और किसी लोक अर्थात् वैकुण्ठादिक से सम्बन्ध
है और जब कि धाम भगवत् का अच्युत, अनन्त और माया से न्यारा है
और यह भी गुण भगवत् के वेद और पुराणों में लिखे हैं तो भगवद्रूप होने
में क्या सन्देह है और विख्यात है कि जब जीव माया से अलग हो
जाता है तब उस धाम में पहुँचता है तो निश्चय करके वह धाम भगवद्रूप
ठहरगया कि भगवत्की प्राप्ती भी माया छूटनेपर शास्त्रों में लिखी है जिस
प्रकार भगवत् की महिमा और उसके रङ्गरूप का वर्णन अतर्क्य व अनि-
र्वचनीय है इसीप्रकार भगवद्धामका वर्णन भी नहीं होसक्ता परन्तु भगवत्
ने जिस प्रकार अपनारूप शास्त्रों में वर्णन किया है इसी प्रकार अपने धाम
का रूप भी वर्णन कर दिया है तात्पर्य यह है कि वह धाम सच्चिदानन्द-
घनरूप है मन्दिर, अट्टालिका, वाटिका, फुलवाड़ी, द्रुमलता, विमान,
सरोवर, बावड़ी, नाली इत्यादि सब वहां के दिव्यरूप हैं अर्थात् सच्चिदा-
नन्दघन तत्त्व विना किसी अन्य वस्तु का बना अथवा बनाया हुआ वह
धाम नहीं है जिस प्रकार हलवाई खिलौने बनाते हैं और सब आकार सहित
वाहन व वाहिनी व साज शृङ्गार अच्छे प्रकार उस खिलौने में रचित
होते हैं परन्तु सब खांड़ही खांड़है दूसरी वस्तु नहीं इसी प्रकार उस धाम
का वृत्तान्त है कि यद्यपि केवल एक भगवत्मय प्रकाश का वह धाम है
परन्तु सब मन्दिर आदिक जो जिस प्रकार के बुद्धि की दौड़ और चिन्तना
में समावें सो वहां प्राप्त व रचित होरहे हैं जाने रहो वह धाम किसी लोक
और ब्रह्माण्ड में नहीं असंख्यात ब्रह्माण्डों में जिस किसीको मुक्ति मिलती
है तिसको यह धाम मिलता है और इस धाम में पहुँचकर आवागमन से

203
bhaktamāla
meṃ jā mile bhagavaddarśana karake bahuta harṣita apane ghara ko calegaye |
nāradajī ne jo yaha caritra dekhā to viśvāsayukta hokara bhagavadbhakta huye
aura usa dvīpako tīnoṃloka kā pūjāsthāna va vaikuṇṭha ke sadṛśa jānā |
terahavīṃ niṣṭhā |
jisameṃ varṇana va mahimā bhagavaddhāma va āṭha bhaktoṃ kī kathā hai |
śrīkṛṣṇasvāmī ke caraṇakamaloṃ aura ardhacandrarekhā ko daṇḍavat
aura śrīvāmana avatāra ko ki devatāoṃ ke sahāya ke nimitta prayāga
meṃ dhāraṇa kiyā va brahmacārīrūpa se balirājā ke dvārapara gaye usako chala
karake pātāla meṃ bhejadiyā praṇāma vandanā karake dhāmaniṣṭhā likhatāhūṁ
bhagatat kā dhāma bhagavadrūpa hai so dhāmaśabda kā artha kisī jagaha bhagavadrūpa
se sambandha rakhatā hai aura kisī loka arthāt vaikuṇṭhādika se sambandha
hai aura jaba ki dhāma bhagavat kā acyuta, ananta aura māyā se nyārā hai
aura yaha bhī guṇa bhagavat ke veda aura purāṇoṃ meṃ likhe haiṃ to bhagavadrūpa hone
meṃ kyā sandeha hai aura vikhyāta hai ki jaba jīva māyā se alaga ho
jātā hai taba usa dhāma meṃ pahuṁcatā hai to niścaya karake vaha dhāma bhagavadrūpa
ṭhaharagayā ki bhagavatkī prāptī bhī māyā chūṭanepara śāstroṃ meṃ likhī hai jisa
prakāra bhagavat kī mahimā aura usake raṅgarūpa kā varṇana atarkya va ani-
rvacanīya hai isīprakāra bhagavaddhāmakā varṇana bhī nahīṃ hosaktā parantu bhagavat
ne jisa prakāra apanārūpa śāstroṃ meṃ varṇana kiyā hai isī prakāra apane dhāma
kā rūpa bhī varṇana kara diyā hai tātparya yaha hai ki vaha dhāma saccidānanda-
ghanarūpa hai mandira, aṭṭālikā, vāṭikā, phulavāड़ī, drumalatā, vimāna,
sarovara, bāvaड़ī, nālī ityādi saba vahāṃ ke divyarūpa haiṃ arthāt saccidā-
nandaghana tattva vinā kisī anya vastu kā banā athavā banāyā huā vaha
dhāma nahīṃ hai jisa prakāra halavāī khilaune banāte haiṃ aura saba ākāra sahita
vāhana va vāhinī va sāja śṛṅgāra acche prakāra usa khilaune meṃ racita
hote haiṃ parantu saba khāṃṛahī khāṃṛahai dūsarī vastu nahīṃ isī prakāra usa dhāma
kā vṛttānta hai ki yadyapi kevala eka bhagavatmaya prakāśa kā vaha dhāma hai
parantu saba mandira ādika jo jisa prakāra ke buddhi kī dauड़ aura cintanā
meṃ samāveṃ so vahāṃ prāpta va racita horahe haiṃ jāne raho vaha dhāma kisī loka
aura brahmāṇḍa meṃ nahīṃ asaṃkhyāta brahmāṇḍoṃ meṃ jisa kisīko mukti milatī
hai tisako yaha dhāma milatā hai aura isa dhāma meṃ pahuṁcakara āvāgamana se
 
Annotationen