Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Hinweis: Ihre bisherige Sitzung ist abgelaufen. Sie arbeiten in einer neuen Sitzung weiter.
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36579#0223

DWork-Logo
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२१४
भक्तमाल
बेसुधि व मग्न रहा करते खाने पीने की सुधि भी विशेष करके भूलिजाते
मन, प्राण, बुद्धि, सुधि और जितनी चित्त की वृत्ति है सब रूप अनूप
के चिन्तन में ऐसी लगी कि दूसरी ओर कदापि न चलायमान हुई ।
कथा काशीश्वर की ।
गोसाईं काशीश्वरजी परमभक्त हुये पहिले अवधूत रहे पुरुषोत्तमपुरी
में आये व श्रीकृष्णचैतन्य महाप्रभु के चेले हुये फिर आज्ञा से गुरुके
वृन्दावन में आये प्रेम व आनन्दमें मग्न व कृतार्थ होगये थोड़ेही दिनमें
उनकी भावना व प्रीति ऐसी विख्यात हुई कि श्रीगोविंददेवजी महाराज
की सेवा पूजा उनको मिली । उसी सेवा में रातदिन रहने लगे ।
कथा प्रबोधानन्द की ।
प्रबोधानन्दसरस्वती संन्यासी चेले श्रीकृष्णचैतन्य महाप्रभु के परम
रसिक भक्त हुये प्रिया प्रियतम का विहार व कुज्जखेल के रसको अपनी
काव्य रचना में ऐसा वर्णन किया कि जिसको पढ़ सुनकर करोड़ों प्रेम व
आनन्दमें मग्न हुये व होते हैं । युगलस्वरूप मुखचन्द्र में मनको चकोरकी
भांति लगाया और वृन्दावनवास की दृढ़ शिक्षा जगत् को लखाई कि
किसी प्रकार वृन्दावन के बाहर न जावें ।
कथा लालमती की ।
मनुष्यतनु को पाकर जो लाभ होना चाहिये सो लालमतीजी को
हुआ कि गौड़स्वामी के चरणकमलों से अन्यत्र किसी और चित्त की
वृत्ति नहीं जाती रही और लालमतीजी वात्सल्यउपासक जान पड़ती
हैं इसी हेतु भक्तमाल में नाभाजी ने गौड़स्वामी की प्रीति से यह पद धरा
नहीं तो प्रिया प्रियतम अथवा किशोर किशोरी यह पद धरते । लालमती
जी को जैसी प्रीति युगलरूप में थी वैसेही यमुनाजी से व व्रजकी कुञ्जोंसे
और वंशीवट इत्यादिक भगवत् के खेलस्थान व व्रजमण्डल से रही व
अचलवास श्रीवृन्दावन में करके भक्तिभाव को दृढ़ किया व यद्यपि
वात्सल्य उपासना लालमतीजी को रही और गोकुलस्थों की सेवक रहीं
परन्तु धर्मनिष्टा का विश्वास और जिस विधि से वहाँ वास चाहिये सो
सब लालमतीजी में रहा इसहेतु धामनिष्ठा में लिखागया ।
चौदहवीं निष्ठा ।
भगवत् नाम की महिम जिसमें पांच भक्तों की कथा हैं ।
श्रीकृष्णचन्द्र स्वामी महाराज के चरणकमलों के षट्कोण रेखा व

214
bhaktamāla
besudhi va magna rahā karate khāne pīne kī sudhi bhī viśeṣa karake bhūlijāte
mana, prāṇa, buddhi, sudhi aura jitanī citta kī vṛtti hai saba rūpa anūpa
ke cintana meṃ aisī lagī ki dūsarī ora kadāpi na calāyamāna huī |
kathā kāśīśvara kī |
gosāīṃ kāśīśvarajī paramabhakta huye pahile avadhūta rahe puruṣottamapurī
meṃ āye va śrīkṛṣṇacaitanya mahāprabhu ke cele huye phira ājñā se guruke
vṛndāvana meṃ āye prema va ānandameṃ magna va kṛtārtha hogaye thoṛehī dinameṃ
unakī bhāvanā va prīti aisī vikhyāta huī ki śrīgoviṃdadevajī mahārāja
kī sevā pūjā unako milī | usī sevā meṃ rātadina rahane lage |
kathā prabodhānanda kī |
prabodhānandasarasvatī saṃnyāsī cele śrīkṛṣṇacaitanya mahāprabhu ke parama
rasika bhakta huye priyā priyatama kā vihāra va kujjakhela ke rasako apanī
kāvya racanā meṃ aisā varṇana kiyā ki jisako paढ़ sunakara karoड़oṃ prema va
ānandameṃ magna huye va hote haiṃ | yugalasvarūpa mukhacandra meṃ manako cakorakī
bhāṃti lagāyā aura vṛndāvanavāsa kī dṛढ़ śikṣā jagat ko lakhāī ki
kisī prakāra vṛndāvana ke bāhara na jāveṃ |
kathā lālamatī kī |
manuṣyatanu ko pākara jo lābha honā cāhiye so lālamatījī ko
huā ki gauड़svāmī ke caraṇakamaloṃ se anyatra kisī aura citta kī
vṛtti nahīṃ jātī rahī aura lālamatījī vātsalyaüpāsaka jāna paड़tī
haiṃ isī hetu bhaktamāla meṃ nābhājī ne gauड़svāmī kī prīti se yaha pada dharā
nahīṃ to priyā priyatama athavā kiśora kiśorī yaha pada dharate | lālamatī
jī ko jaisī prīti yugalarūpa meṃ thī vaisehī yamunājī se va vrajakī kuñjoṃse
aura vaṃśīvaṭa ityādika bhagavat ke khelasthāna va vrajamaṇḍala se rahī va
acalavāsa śrīvṛndāvana meṃ karake bhaktibhāva ko dṛढ़ kiyā va yadyapi
vātsalya upāsanā lālamatījī ko rahī aura gokulasthoṃ kī sevaka rahīṃ
parantu dharmaniṣṭā kā viśvāsa aura jisa vidhi se vahāṁ vāsa cāhiye so
saba lālamatījī meṃ rahā isahetu dhāmaniṣṭhā meṃ likhāgayā |
caudahavīṃ niṣṭhā |
bhagavat nāma kī mahima jisameṃ pāṃca bhaktoṃ kī kathā haiṃ |
śrīkṛṣṇacandra svāmī mahārāja ke caraṇakamaloṃ ke ṣaṭkoṇa rekhā va
 
Annotationen