Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36579#0233

DWork-Logo
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२२४
भक्तमाल
बनाकर सारे मुल्क में कवीरजी की ओर से नेवता फेर दिया कि फलाने
दिन कवीरजी के यहां भण्डारा है और उसी दिनपर साधुओंकी जमात
आनि पहँची । कवीरजी को जब समाचार मालूम हुआ तो छिप रहे
भगवत् आप कवीरजी के रूप से आये और ऐसी धूमधाम आदर सत्कार
से भण्डारा पूर्ण किया कि वैसा भण्डारा भगवत् से बनि आवे फिर पीछे
साधुरूप से कवीरजी के पास गये सब वृत्तान्त भण्डारे का वर्णन किया ।
कवीरजी भगवत्कृपा के आनन्द में मग्न होगये । एक अप्सरा स्वर्ग की
कवीरजी की परीक्षा के हेतु मोहनीरूप बनाकर आई । कवीरजी ने तनक
उसकी ओर निगाह को भीन किया ऐसे भगवद्रूपमें छके थे नितान्त चली
गई । भगवत् ने प्रसन्न होकर चदुर्भुजरूप प्रकट होकर दर्शन दिया और
हस्तकमल उनके मस्तक पर रखकर आज्ञा की कि शरीरसमेत परमधाम
को चलो । कवीरजी भगवद्रूप की माधुरी देखकर आनन्द होगये और
जाने को तैयार हये परन्तु भगवद्भक्त का प्रभाव प्रकट करने हेतु एक
आश्चर्य चरित्र किया अर्थात् काशीके उस पार मगहदेश है वहां जो कोई
मरता है उसको गदहे का तन मिलता है सो कवीरजी परमधामके जाने
के समय उसी देश अर्थात् गङ्गापार गये और वहां जाकर शरीर सहित
परमधाम की यात्रा की । इस चरित्र से यह दिखाया कि जो कोई केवल
कर्मशास्त्रनिष्ठ है मगहदेश में मरने से गदहे का शरीर उसको मिलता
है और जोकि भगवद्भक्त हैं उनको सब देश व सब स्थान हज़ारों काशीके
समान हैं और भक्तिकी यह पदवी व प्रभाव है कि मगहदेश में मरकर
भगवद्भक्त शरीरसहित परमधाम को जाता है तिसके पीछे मुसल्मानों ने
चाहा कि लाशकी कबर दें क्योंकि कवीरजी मुसल्मान थे और हिन्दू
लोगों ने कहा कि कवीरजी साधु थे हम उनकी लाश जलावेंगे इस पर
तकरार हुई चादरा उठाकर देखैं तो लाश के स्थान सुगन्धवान् फूल
मिले भगवद्भक्ति का विश्वास हुआ ।
कथा पद्मनाभ की ।
इस संसार में भगवत् का नाम महामन्त्र व महाधन और सेवा
पूजा, जप, तप योग, ज्ञान व वैराग्य का सार और भगवद्रूप है नाम
से सिवाय और कोई दूसरा नहीं नाम ही से दोस्ती और नाम ही
से नेह और नाम ही से नाता व नाम ही से विश्वास चाहिये कि यह
ही भक्ति है और यही ज्ञान और नाम ही नामी है और नाम ही नाम

224
bhaktamāla
banākara sāre mulka meṃ kavīrajī kī ora se nevatā phera diyā ki phalāne
dina kavīrajī ke yahāṃ bhaṇḍārā hai aura usī dinapara sādhuoṃkī jamāta
āni pahaṁcī | kavīrajī ko jaba samācāra mālūma huā to chipa rahe
bhagavat āpa kavīrajī ke rūpa se āye aura aisī dhūmadhāma ādara satkāra
se bhaṇḍārā pūrṇa kiyā ki vaisā bhaṇḍārā bhagavat se bani āve phira pīche
sādhurūpa se kavīrajī ke pāsa gaye saba vṛttānta bhaṇḍāre kā varṇana kiyā |
kavīrajī bhagavatkṛpā ke ānanda meṃ magna hogaye | eka apsarā svarga kī
kavīrajī kī parīkṣā ke hetu mohanīrūpa banākara āī | kavīrajī ne tanaka
usakī ora nigāha ko bhīna kiyā aise bhagavadrūpameṃ chake the nitānta calī
gaī | bhagavat ne prasanna hokara cadurbhujarūpa prakaṭa hokara darśana diyā aura
hastakamala unake mastaka para rakhakara ājñā kī ki śarīrasameta paramadhāma
ko calo | kavīrajī bhagavadrūpa kī mādhurī dekhakara ānanda hogaye aura
jāne ko taiyāra haye parantu bhagavadbhakta kā prabhāva prakaṭa karane hetu eka
āścarya caritra kiyā arthāt kāśīke usa pāra magahadeśa hai vahāṃ jo koī
maratā hai usako gadahe kā tana milatā hai so kavīrajī paramadhāmake jāne
ke samaya usī deśa arthāt gaṅgāpāra gaye aura vahāṃ jākara śarīra sahita
paramadhāma kī yātrā kī | isa caritra se yaha dikhāyā ki jo koī kevala
karmaśāstraniṣṭha hai magahadeśa meṃ marane se gadahe kā śarīra usako milatā
hai aura joki bhagavadbhakta haiṃ unako saba deśa va saba sthāna haज़āroṃ kāśīke
samāna haiṃ aura bhaktikī yaha padavī va prabhāva hai ki magahadeśa meṃ marakara
bhagavadbhakta śarīrasahita paramadhāma ko jātā hai tisake pīche musalmānoṃ ne
cāhā ki lāśakī kabara deṃ kyoṃki kavīrajī musalmāna the aura hindū
logoṃ ne kahā ki kavīrajī sādhu the hama unakī lāśa jalāveṃge isa para
takarāra huī cādarā uṭhākara dekhaiṃ to lāśa ke sthāna sugandhavān phūla
mile bhagavadbhakti kā viśvāsa huā |
kathā padmanābha kī |
isa saṃsāra meṃ bhagavat kā nāma mahāmantra va mahādhana aura sevā
pūjā, japa, tapa yoga, jñāna va vairāgya kā sāra aura bhagavadrūpa hai nāma
se sivāya aura koī dūsarā nahīṃ nāma hī se dostī aura nāma hī
se neha aura nāma hī se nātā va nāma hī se viśvāsa cāhiye ki yaha
hī bhakti hai aura yahī jñāna aura nāma hī nāmī hai aura nāma hī nāma
 
Annotationen