Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36579#0266

DWork-Logo
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भक्तमाल
२५७
और स्नेह से सेवाको किया जब एक चेले की भगवद्भक्ति और प्रेम की
सबप्रकार से परीक्षा कर ली तव भगवत्सेवा उसको सौंपकर आप श्री
बृन्दावन की लता, कुञ्ज, यमुना किनारे व वन इत्यादि में भगवद्रूप के
मनन व ध्यान से बेसुधि व निमग्न रहनेलगे ।
कथा सुरसुरीजी की ।
सुरसुरीजी परमसती भगवद्भक्ता ऐसी हुईं कि जिनका सत रखने के
वास्ते आप भगवत् स्वरूप धारण करके आये धन सम्पत्ति अनित्य व
संसार को असार समझकर घर त्याग करके और अपने पति सुरसुरा-
नन्द के साथ वृन्दावनमें आयके भगवद्भजन व ध्यान में लगीं । रूप अति
सुन्दर था । उनकी कुटी के पास मुसल्मानों का डेरा आनि पड़ा उनका
सरदार सुरसुरीजी के स्वरूप को देखकर आसक्त हुआ अपने सेवकों को
पकड़लाने की आज्ञा दी । सुरसुरीजी ने धनुर्द्धारी का ध्यान किया भगवत्
ने तुरन्त व्याघ्र के रूपसे प्रकट होकर सब दुष्टों को बिडारा कितनों को
मारडाला कितने घायल हुये व्याघ्र के रूप से इसहेतु प्रकट भये कि तर-
कस से तीर निकालते धनुषपर चढ़ाते विलम्ब होगी और व्याघ्ररूप में
सब अङ्ग शस्त्ररूप हैं जल्दी अच्छी दुष्टों के घातसे बनिआवेगी इसहेतु
व्याघ्ररूप से प्रकट हुये ।
कथा द्वारकादासजी की ।
द्वारकादासजीचेले स्वामी कील्ह के परमभक्त श्रीराम उपासक हुये ।
पातञ्जल शास्त्र के अनुसार से शरीर त्याग करके भगवत् का परमधाम
पाया । कूकसगांव के नगीच नदी बहती है उसके जल में जाकर भगवत्
का ध्यान किया करते थे और रघुनन्दन स्वामी के चरणों में ऐसा दृढ़
विश्यास था कि संसार की अनेक मोह की फाँसी को काटकर एक उसी
ओर चित्त को दृढ़करके लगाया ।
कथा राघवदासजी की ।
सबको जीतनेवाला कलियुग तिसको जीतकर राघवदासजी ने अपने
आधीन करलिया और भगवद्भक्ति को ऐसा निबाहा कबहीं किसी प्रकार
का भेद न पड़ा काम जो चाहना व क्रोध जो रिस और लोभ जो
लालच इनके तनको पवन ने स्पर्श भी न किया जैसे सूर्य जल को
आकर्षण करके फिर बरस देता है परन्तु सूर्य को न चाहना आकर्षण
की है न बरसने की अपनी २ ऋतु पर आप से आप आकर्षण व वर्षा

bhaktamāla
257
aura sneha se sevāko kiyā jaba eka cele kī bhagavadbhakti aura prema kī
sabaprakāra se parīkṣā kara lī tava bhagavatsevā usako sauṃpakara āpa śrī
bṛndāvana kī latā, kuñja, yamunā kināre va vana ityādi meṃ bhagavadrūpa ke
manana va dhyāna se besudhi va nimagna rahanelage |
kathā surasurījī kī |
surasurījī paramasatī bhagavadbhaktā aisī huīṃ ki jinakā sata rakhane ke
vāste āpa bhagavat svarūpa dhāraṇa karake āye dhana sampatti anitya va
saṃsāra ko asāra samajhakara ghara tyāga karake aura apane pati surasurā-
nanda ke sātha vṛndāvanameṃ āyake bhagavadbhajana va dhyāna meṃ lagīṃ | rūpa ati
sundara thā | unakī kuṭī ke pāsa musalmānoṃ kā ḍerā āni paड़ā unakā
saradāra surasurījī ke svarūpa ko dekhakara āsakta huā apane sevakoṃ ko
pakaड़lāne kī ājñā dī | surasurījī ne dhanurddhārī kā dhyāna kiyā bhagavat
ne turanta vyāghra ke rūpase prakaṭa hokara saba duṣṭoṃ ko biḍārā kitanoṃ ko
māraḍālā kitane ghāyala huye vyāghra ke rūpa se isahetu prakaṭa bhaye ki tara-
kasa se tīra nikālate dhanuṣapara caढ़āte vilamba hogī aura vyāghrarūpa meṃ
saba aṅga śastrarūpa haiṃ jaldī acchī duṣṭoṃ ke ghātase baniāvegī isahetu
vyāghrarūpa se prakaṭa huye |
kathā dvārakādāsajī kī |
dvārakādāsajīcele svāmī kīlha ke paramabhakta śrīrāma upāsaka huye |
pātañjala śāstra ke anusāra se śarīra tyāga karake bhagavat kā paramadhāma
pāyā | kūkasagāṃva ke nagīca nadī bahatī hai usake jala meṃ jākara bhagavat
kā dhyāna kiyā karate the aura raghunandana svāmī ke caraṇoṃ meṃ aisā dṛढ़
viśyāsa thā ki saṃsāra kī aneka moha kī phāṁsī ko kāṭakara eka usī
ora citta ko dṛढ़karake lagāyā |
kathā rāghavadāsajī kī |
sabako jītanevālā kaliyuga tisako jītakara rāghavadāsajī ne apane
ādhīna karaliyā aura bhagavadbhakti ko aisā nibāhā kabahīṃ kisī prakāra
kā bheda na paड़ā kāma jo cāhanā va krodha jo risa aura lobha jo
lālaca inake tanako pavana ne sparśa bhī na kiyā jaise sūrya jala ko
ākarṣaṇa karake phira barasa detā hai parantu sūrya ko na cāhanā ākarṣaṇa
kī hai na barasane kī apanī 2 ṛtu para āpa se āpa ākarṣaṇa va varṣā
 
Annotationen