Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Hinweis: Ihre bisherige Sitzung ist abgelaufen. Sie arbeiten in einer neuen Sitzung weiter.
Metadaten

Nābhādāsa [VerfasserIn]
Bhaktamāla — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36579#0304

DWork-Logo
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भक्तमाल
२९५
कथा सोती की ।
सोतीजी हरिभक्तोंकी सभा में वन्दनीय व श्लाध्य विख्यात सूर्य के
सदृश हुये भजन का प्रताप ऐसा था कि भक्ति और धर्म के ध्वजा थे
श्रीसीतापति अवधविहारी के चरित्रों में अनुक्षण मग्न रहा करते और
भगवत् के दास्यभाव में मनको ऐसा दृढ़ किया था कि तनक दूसरी ओर
चित्त की वृत्ति नहीं जाती थी और नरहरिजी उनके गुरु के प्रताप से ऐसी
ही भक्ति उनके बेटे व पोते सबको भी हुई ।
उन्नीसवीं निष्ठा ।
जिसमें महिमा वात्सल्य व नवभक्त इस निष्ठा के उपासकों की कथा वर्णन है ।
श्रीकृष्णस्वामी के चरणकमलों की इन्द्रधनुष रेखा को दण्डवत्
करके हरि अवतार को प्रणाम करता हूँ कि गजके वास्ते वह रूप प्रकट
करके आये और उसको ग्राह से छुड़ाया । वात्सल्यनिष्ठा वह है कि अपने
बलसे भगवत् को खींचके उपासक के मन में स्थिर कर देती है और ऐसा
कदापि नहीं होता कि इस निष्ठा के अवलम्ब से उपासना करनेवाले
को भगवत् प्राप्त न होयँ कारण यह है कि भगवत् का प्राप्त होना मनके
प्रेम पर निश्चय है सो इस निष्ठा से शीघ्र व विना श्रम प्रीति उत्पन्न
होजाती है कि और किसी निष्ठा से ऐसी शीघ्र नहीं होती प्रकट है कि
प्रीति सांची केवल पिता को अपने पुत्रों के हेतु होती है और बेटा कैसा
ही रूप व बुद्धिहीन होय परन्तु पिता के कलेजे का टुकड़ा व आँखों का
प्रकाश है जो वहही प्रीति भगवत् में लगाई जावेगी तो क्यों नहींशीघ्र-
तर भगवत् प्राप्त होगा सिवाय इसके बालकों के चरित्र ऐसे मनोहर हैं
कि बरबस चित्त में बसिजाते हैं और बहुतेरों ने देखा होगा कि किसी का
लड़का लीला और तोतली बातें करता है और सुन्दर भी है तो राही
बटोही भी राह चलते उसकी लीला देखकर प्रसन्न होते हैं और कहलाते
हैं और वह लड़का मन में समा जाता है तो वह पूर्णब्रह्म सच्चिदानन्द-
घन कि जिसपर सब सुन्दरताई व लीला और दूसरे चरित्र बालकों के
समाप्त हैं इस निष्ठा के सहारे से आराधन किया जावे तो क्यों नहीं शीघ्र
मन में समायगा सिवाय इसके प्रीति सब वस्तु की किसी न किसी
भय से होती है और जब भय नहीं रहता तो प्रीति भी कम होजाती है
और बेटे की प्रीति आपसे आप मन के तरङ्ग से होती है इसहेतु उसको
दृढ़ता है इस रूप से निश्चय होगया कि जो इस निष्ठा के अवलम्ब से

bhaktamāla
295
kathā sotī kī |
sotījī haribhaktoṃkī sabhā meṃ vandanīya va ślādhya vikhyāta sūrya ke
sadṛśa huye bhajana kā pratāpa aisā thā ki bhakti aura dharma ke dhvajā the
śrīsītāpati avadhavihārī ke caritroṃ meṃ anukṣaṇa magna rahā karate aura
bhagavat ke dāsyabhāva meṃ manako aisā dṛढ़ kiyā thā ki tanaka dūsarī ora
citta kī vṛtti nahīṃ jātī thī aura naraharijī unake guru ke pratāpa se aisī
hī bhakti unake beṭe va pote sabako bhī huī |
unnīsavīṃ niṣṭhā |
jisameṃ mahimā vātsalya va navabhakta isa niṣṭhā ke upāsakoṃ kī kathā varṇana hai |
śrīkṛṣṇasvāmī ke caraṇakamaloṃ kī indradhanuṣa rekhā ko daṇḍavat
karake hari avatāra ko praṇāma karatā hūṁ ki gajake vāste vaha rūpa prakaṭa
karake āye aura usako grāha se chuड़āyā | vātsalyaniṣṭhā vaha hai ki apane
balase bhagavat ko khīṃcake upāsaka ke mana meṃ sthira kara detī hai aura aisā
kadāpi nahīṃ hotā ki isa niṣṭhā ke avalamba se upāsanā karanevāle
ko bhagavat prāpta na hoyaṁ kāraṇa yaha hai ki bhagavat kā prāpta honā manake
prema para niścaya hai so isa niṣṭhā se śīghra va vinā śrama prīti utpanna
hojātī hai ki aura kisī niṣṭhā se aisī śīghra nahīṃ hotī prakaṭa hai ki
prīti sāṃcī kevala pitā ko apane putroṃ ke hetu hotī hai aura beṭā kaisā
hī rūpa va buddhihīna hoya parantu pitā ke kaleje kā ṭukaड़ā va āṁkhoṃ kā
prakāśa hai jo vahahī prīti bhagavat meṃ lagāī jāvegī to kyoṃ nahīṃśīghra-
tara bhagavat prāpta hogā sivāya isake bālakoṃ ke caritra aise manohara haiṃ
ki barabasa citta meṃ basijāte haiṃ aura bahuteroṃ ne dekhā hogā ki kisī kā
laड़kā līlā aura totalī bāteṃ karatā hai aura sundara bhī hai to rāhī
baṭohī bhī rāha calate usakī līlā dekhakara prasanna hote haiṃ aura kahalāte
haiṃ aura vaha laड़kā mana meṃ samā jātā hai to vaha pūrṇabrahma saccidānanda-
ghana ki jisapara saba sundaratāī va līlā aura dūsare caritra bālakoṃ ke
samāpta haiṃ isa niṣṭhā ke sahāre se ārādhana kiyā jāve to kyoṃ nahīṃ śīghra
mana meṃ samāyagā sivāya isake prīti saba vastu kī kisī na kisī
bhaya se hotī hai aura jaba bhaya nahīṃ rahatā to prīti bhī kama hojātī hai
aura beṭe kī prīti āpase āpa mana ke taraṅga se hotī hai isahetu usako
dṛढ़tā hai isa rūpa se niścaya hogayā ki jo isa niṣṭhā ke avalamba se
 
Annotationen