Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([4]): Kiṣkindhākāṇḍa — Lakhanaū, 1905

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41411#0066
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
६० रामायण अध्यात्मविचार ।
'किन्तु कोई नहीं' हे उमे ! ऐसे परम हितकारी प्रभु सम्यक् वि-
शेष ज्ञानरूप रामजीको जानता हुआ भी उनको विस्मरण कर
अन्य तुच्छ सांसारिक देवताका आराधन करते हैं सो महा विप-
त्ति रूप संसार जाल के अन्तर मच्छवत् पड़े अपने विनाश को
क्योंन पावेंगे, किन्तु अवश्य पावेंगे, हे सौम्य ! जब सम्यक् विशेष
ज्ञानरूप रामजीकी आज्ञासे असाधारण वैराग्यरूप लक्ष्मणजीने
उत्तर मीमांसा रूप सुग्रीव को उक्त किष्किन्धा का राज्याभिषेक
किया अरु आप अपने स्वामी उक्त राम जी सहित हुये कोई
काल हनुमदादिक करके सेवित उक्त ऋष्यमूक पर्वत पर नि-
वास करतेहुये, तब कुछकाल उपरांत उक्त रामजी उक्त सुग्रीव
को अपने निकट बोलाय पराविद्या आश्रित समस्त धर्म नीति
का उपदेश करतेहुये, तदनन्तर उक्त सुग्रीवने हाथजोड़ प्रार्थना
किया कि हे भगवन् ! आप उक्त किष्किन्धामें चल निवासकरिये,
तब उक्त रामजीने कहा कि हे कपिपति ! मैं अपने सामान्य
स्वरूप करके सर्वत्रही वास करताहौं अरु सर्व को अपने बिषे
बसावताहौं [ अर्थात् जैसे सामान्य जल अपने कार्य तरंगादिकों
में रहताहै अरु तरंगादिकोंको अपने बिषे धारता है तैसे ] ताते
मुझको वासुमदेव कहतेहैं, अरु मैं अपने इसविशेष ज्ञानरूप कर
के कल्प पर्यन्त भी कर्म्म समुदायरूप नगर में जाता नहीं, अरु
अब सर्व जीवोंको तपावनेवाली तुम संबन्धी चिन्ता रूप ग्रीष्म
ऋतु तुमको उक्त राज्याभिषेक होनेसे व्यतीत हुई है, अरु अब
सर्व जीवों को शीतल करने वाली विवेकरूपा वर्षा ऋतु तुमको
राज्यहोने से आय प्राप्त हुई है, [ अर्थात् जब जीवों के अन्तरसे
कर्म आस्था की निवृत्ति पूर्वक विचार आस्था उत्तर मीमांसाके
संस्काररूप राज्यमें होती है तब विवेकद्वारा यह जीव शांतिमान्
शीतल सुखी होतेहैं ] अतएव हे सखा ! अब मैं चातुर्मास में तु-
म्हारे निकटही पर्वत पर निवास करोंगा [ अर्थात् हे सखा ! जब
जीवोंके अन्तर संस्काररूपसे तुम्हारा राज्य होताहै अरु, श्रवण,
मनन, 'निदिद्ध्यासन' अरु साक्षात्कार यह चार साधनरूप चातु-

60 rāmāyaṇa adhyātmavicāra |
'kintu koī nahīṃ' he ume ! aise parama hitakārī prabhu samyak vi-
śeṣa jñānarūpa rāmajīko jānatā huā bhī unako vismaraṇa kara
anya tuccha sāṃsārika devatākā ārādhana karate haiṃ so mahā vipa-
tti rūpa saṃsāra jāla ke antara macchavat paड़e apane vināśa ko
kyoṃna pāveṃge, kintu avaśya pāveṃge, he saumya ! jaba samyak viśeṣa
jñānarūpa rāmajīkī ājñāse asādhāraṇa vairāgyarūpa lakṣmaṇajīne
uttara mīmāṃsā rūpa sugrīva ko ukta kiṣkindhā kā rājyābhiṣeka
kiyā aru āpa apane svāmī ukta rāma jī sahita huye koī
kāla hanumadādika karake sevita ukta ṛṣyamūka parvata para ni-
vāsa karatehuye, taba kuchakāla uparāṃta ukta rāmajī ukta sugrīva
ko apane nikaṭa bolāya parāvidyā āśrita samasta dharma nīti
kā upadeśa karatehuye, tadanantara ukta sugrīvane hāthajoड़ prārthanā
kiyā ki he bhagavan ! āpa ukta kiṣkindhāmeṃ cala nivāsakariye,
taba ukta rāmajīne kahā ki he kapipati ! maiṃ apane sāmānya
svarūpa karake sarvatrahī vāsa karatāhauṃ aru sarva ko apane biṣe
basāvatāhauṃ [ arthāt jaise sāmānya jala apane kārya taraṃgādikoṃ
meṃ rahatāhai aru taraṃgādikoṃko apane biṣe dhāratā hai taise ] tāte
mujhako vāsumadeva kahatehaiṃ, aru maiṃ apane isaviśeṣa jñānarūpa kara
ke kalpa paryanta bhī karmma samudāyarūpa nagara meṃ jātā nahīṃ, aru
aba sarva jīvoṃko tapāvanevālī tuma saṃbandhī cintā rūpa grīṣma
ṛtu tumako ukta rājyābhiṣeka honese vyatīta huī hai, aru aba
sarva jīvoṃ ko śītala karane vālī vivekarūpā varṣā ṛtu tumako
rājyahone se āya prāpta huī hai, [ arthāt jaba jīvoṃ ke antarase
karma āsthā kī nivṛtti pūrvaka vicāra āsthā uttara mīmāṃsāke
saṃskārarūpa rājyameṃ hotī hai taba vivekadvārā yaha jīva śāṃtimān
śītala sukhī hotehaiṃ ] ataeva he sakhā ! aba maiṃ cāturmāsa meṃ tu-
mhāre nikaṭahī parvata para nivāsa karoṃgā [ arthāt he sakhā ! jaba
jīvoṃke antara saṃskārarūpase tumhārā rājya hotāhai aru, śravaṇa,
manana, 'nididdhyāsana' aru sākṣātkāra yaha cāra sādhanarūpa cātu-
 
Annotationen