Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([4]): Kiṣkindhākāṇḍa — Lakhanaū, 1905

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41411#0093
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
किष्किन्धाकाण्ड । ८७
सुग्रीव अरु तुम आदि मन्त्री सेनाको अपने साथले उक्त सीता
की अपरोक्ष प्राप्त्यर्थ यात्रा करोंगा ! इसप्रकार जब उक्त राम
जीने उक्त हनुमान् को सीताके अर्थ अपनी मुद्रिका दे सन्देश
कहा तब उक्त हनुमान्ने अपना होना सफलमान अपने " तत्
त्वं' इन दोनों पदोंके लक्ष्यार्थरूप हृदय में 'असि' इस क्रियापद
द्वारा सम्यक् ज्ञानस्वरूप रामजी को अभेदता से धारणकर उक्त
सीताके अन्वेषणार्थ चले । हे सौम्य ! यद्यपि देवतादिकों के रक्षक
सर्वमें समर्थ भगवान् उक्त रामजी तत्पद के वाच्य सर्वज्ञ हुये
सर्व कुछ जानते हैं जो उक्त सीता उक्त रावण के वशपड़ी उक्त
लङ्का में है, परन्तु यह जो दूतको भेजना अरु तिसके हाथ उक्त
सीताको रामदूतके निश्चयार्थ अपनी स्मारक अरु सत्य प्रतीत
करावने वाली अपनी युक्त मुद्रिका का भेजना, यह सर्व राज-
नीति धर्मके प्रकाशनार्थ कियाहै । इसप्रकार जब उत्तर मीमांसा
रूप सुग्रीवने उक्त जाम्बवानादिकों को अरु उक्त रामजीने उक्त
हनुमान्को शिक्षा मुद्रिकादे बिदाकिये तब उक्त सर्व उक्त सीता
के अन्वेषणार्थ प्रसन्रचित्त उक्त दक्षिण दिशाको चले, सो परा-
विद्याके वाक्यारण्य में अरु प्रणव पंचागिनि वैश्वानर सर्वगदहर
आदि उपासनारूप सर सरिता गिरि खोह गुहा आदि सर्व
स्थानों में अन्वेषण करते उनके २ आचार्यों से पूछते अपने
देहादि अनात्माओं की सुधि विस्मरण कर रामरूप कार्यको
अपने हृदयमें धारकेचले [ अर्थात् मुमुक्षु ब्रह्म विषयणी प्रज्ञाकी
प्राप्तकी इच्छा से 'अर्थात् आत्मसाक्षात् कारकीइच्छा (आत्म
काम ) से पराविद्याबिषे प्रवृत्तहोवे सो अपने अनात्म शरी-
रादिकों के धर्म कर्मादिकों से बेसुधिहोय अपने हृदय में विपोप
ज्ञानमू्र्त्तिको धारकेही प्रसन्नचित्तसे श्रद्धा अरु विश्वास पूर्वकही
चले ।। इति रामायणेऽध्यात्मगोचरे किष्किन्धाकाण्डे
सीताऽन्वेषणार्थवानरयात्रावर्णनन्नाम
पञ्चमं प्रकरणं समाप्तम्
हरिः ॐ तत्सत्

kiṣkindhākāṇḍa | 87
sugrīva aru tuma ādi mantrī senāko apane sāthale ukta sītā
kī aparokṣa prāptyartha yātrā karoṃgā ! isaprakāra jaba ukta rāma
jīne ukta hanumān ko sītāke artha apanī mudrikā de sandeśa
kahā taba ukta hanumānne apanā honā saphalamāna apane " tat
tvaṃ' ina donoṃ padoṃke lakṣyārtharūpa hṛdaya meṃ 'asi' isa kriyāpada
dvārā samyak jñānasvarūpa rāmajī ko abhedatā se dhāraṇakara ukta
sītāke anveṣaṇārtha cale | he saumya ! yadyapi devatādikoṃ ke rakṣaka
sarvameṃ samartha bhagavān ukta rāmajī tatpada ke vācya sarvajña huye
sarva kucha jānate haiṃ jo ukta sītā ukta rāvaṇa ke vaśapaड़ī ukta
laṅkā meṃ hai, parantu yaha jo dūtako bhejanā aru tisake hātha ukta
sītāko rāmadūtake niścayārtha apanī smāraka aru satya pratīta
karāvane vālī apanī yukta mudrikā kā bhejanā, yaha sarva rāja-
nīti dharmake prakāśanārtha kiyāhai | isaprakāra jaba uttara mīmāṃsā
rūpa sugrīvane ukta jāmbavānādikoṃ ko aru ukta rāmajīne ukta
hanumānko śikṣā mudrikāde bidākiye taba ukta sarva ukta sītā
ke anveṣaṇārtha prasanracitta ukta dakṣiṇa diśāko cale, so parā-
vidyāke vākyāraṇya meṃ aru praṇava paṃcāgini vaiśvānara sarvagadahara
ādi upāsanārūpa sara saritā giri khoha guhā ādi sarva
sthānoṃ meṃ anveṣaṇa karate unake 2 ācāryoṃ se pūchate apane
dehādi anātmāoṃ kī sudhi vismaraṇa kara rāmarūpa kāryako
apane hṛdayameṃ dhārakecale [ arthāt mumukṣu brahma viṣayaṇī prajñākī
prāptakī icchā se 'arthāt ātmasākṣāt kārakīicchā (ātma
kāma ) se parāvidyābiṣe pravṛttahove so apane anātma śarī-
rādikoṃ ke dharma karmādikoṃ se besudhihoya apane hṛdaya meṃ vipopa
jñānamūrttiko dhārakehī prasannacittase śraddhā aru viśvāsa pūrvakahī
cale || iti rāmāyaṇe 'dhyātmagocare kiṣkindhākāṇḍe
sītā 'nveṣaṇārthavānarayātrāvarṇanannāma
pañcamaṃ prakaraṇaṃ samāptam
hariḥ ॐ tatsat
 
Annotationen