Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२०८ रामायणअध्यात्मविचार ।
लक्ष्मणजी को अवलोकनकर सर्ववानर अपनी क्रियाऽऽदि
चपलता से रहित एकटक चित्र की पुतलियोंवत् स्थित रहे
[अर्थात् जो पुरुष सम्यक्ज्ञान के प्रभाव से असाधारण व-
शीकार वैराग्य करके अपने महाशत्रु काम को सम्यक्प्रकार
जय करता है तब उसकी अन्तर बाह्यकी क्रियादि सम्बन्धी
सर्वचापल्यता अशेष निवृत्त होजाती हैं] अरु मेघनाद को
जय करके कैसे सुशोभित हुए कि मानो कामदेव को जय
करके श्रीशिवजी महाराज सुशोभित होयँ । अरु तिसही
समय असाधारण विवेकरूप विभीषण आय रामजी को
प्रणामकर लक्ष्मणजी करके मेघनाद का वध होना श्रवण
कराया, तब उस जगत् द्रोही महाअसुर का वध हुआ श्रवण
कर आप अतिप्रसन्न होय पुनः अपने अतिप्यारे भ्राता उक्त
लक्ष्मणजी को हृदय से लगाय अपनी गोद में बैठाय वारं-
वार मुख चुम्बन करते मस्तक घ्राण लेतेहुए, अरु सुग्रीवादि
सर्ववानर सर्वओर खड़े प्रसन्नचित्त हुए उच्चस्वर से वारंवार
राम, लक्ष्मण दोनों भ्राताओं की जय होय २ इसप्रकार की
मङ्गलध्वनि करतेहुए, अरु तिसही अवसर में "तत्त्वमसि"
वाक्यरूप हनुमान् कामरूप मेघनाद का उत्तमाङ्ग सर्वज्ञान
शक्ति करके सम्पन्न आत्मकामत्वरूप मस्तक अपने 'तत्, 'त्वं,
इन दोनों पदों के लक्ष्य एक सम्यक् ज्ञानमूर्त्ति भगवान्
रामजी के आगे प्राप्त करतेहुए [अर्थात् कामात्मा पुरुष का
सम्यक् विशेषज्ञान के अज्ञाननाशक असाधारणप्रभाव से अ-
साधारणवैराग्य करके उसके काम का अत्यन्ताभाव होने को
होता है तब उस सामान्य काम का सांसारिक अरु पारमा-
र्थिक दोनों ओर समन्वय होने से, अर्थात् जो विषयकाम सो
विषयादिकों के साथ काम का समन्वय होने से (अर्थ यह
कि 'विषयकाम, इस वाक्य के उच्चारण में, विषय, इस
पद के साथ 'काम, इस पद का संबन्ध समन्वय है)

208 rāmāyaṇaadhyātmavicāra |
lakṣmaṇajī ko avalokanakara sarvavānara apanī kriyā ' 'di
capalatā se rahita ekaṭaka citra kī putaliyoṃvat sthita rahe
[arthāt jo puruṣa samyakjñāna ke prabhāva se asādhāraṇa va-
śīkāra vairāgya karake apane mahāśatru kāma ko samyakprakāra
jaya karatā hai taba usakī antara bāhyakī kriyādi sambandhī
sarvacāpalyatā aśeṣa nivṛtta hojātī haiṃ] aru meghanāda ko
jaya karake kaise suśobhita hue ki māno kāmadeva ko jaya
karake śrīśivajī mahārāja suśobhita hoyaṁ | aru tisahī
samaya asādhāraṇa vivekarūpa vibhīṣaṇa āya rāmajī ko
praṇāmakara lakṣmaṇajī karake meghanāda kā vadha honā śravaṇa
karāyā, taba usa jagat drohī mahāasura kā vadha huā śravaṇa
kara āpa atiprasanna hoya punaḥ apane atipyāre bhrātā ukta
lakṣmaṇajī ko hṛdaya se lagāya apanī goda meṃ baiṭhāya vāraṃ-
vāra mukha cumbana karate mastaka ghrāṇa letehue, aru sugrīvādi
sarvavānara sarvaora khaड़e prasannacitta hue uccasvara se vāraṃvāra
rāma, lakṣmaṇa donoṃ bhrātāoṃ kī jaya hoya 2 isaprakāra kī
maṅgaladhvani karatehue, aru tisahī avasara meṃ "tattvamasi"
vākyarūpa hanumān kāmarūpa meghanāda kā uttamāṅga sarvajñāna
śakti karake sampanna ātmakāmatvarūpa mastaka apane 'tat, 'tvaṃ,
ina donoṃ padoṃ ke lakṣya eka samyak jñānamūrtti bhagavān
rāmajī ke āge prāpta karatehue [arthāt kāmātmā puruṣa kā
samyak viśeṣajñāna ke ajñānanāśaka asādhāraṇaprabhāva se a-
sādhāraṇavairāgya karake usake kāma kā atyantābhāva hone ko
hotā hai taba usa sāmānya kāma kā sāṃsārika aru pāramā-
rthika donoṃ ora samanvaya hone se, arthāt jo viṣayakāma so
viṣayādikoṃ ke sātha kāma kā samanvaya hone se (artha yaha
ki 'viṣayakāma, isa vākya ke uccāraṇa meṃ, viṣaya, isa
pada ke sātha 'kāma, isa pada kā saṃbandha samanvaya hai)
 
Annotationen