Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
युद्धकाण्ड । ३११
सुग्रीवादि सर्वसेनापति सेना उस दुष्टके विनाशसे रामजी की
कृपासे विगत श्रम शान्त सुखी होतेहुए, अरु तिसही अवसर
में "तत्त्वमसि" महावाक्यरूप हनुमान् कामरूप मेघनाद का
उत्तमाङ्ग ज्ञानशक्ति सम्पन्न जे आत्मकामत्वरूप मस्तक सो
रामजी के समीप प्राप्त करतेहुए [अर्थात् जो पुरुष प्रथम
अपने अशुभकर्मों के संस्कार वश हुआ कामासक्त विषयानु-
रागी होता है सोई पुनः अपने पुण्यकर्मों के उत्तम संस्कारके
उदय होने से सत्संग को पाय तिसके प्रभाव अरु गुरु महा-
राजकी कृपासे विवेक वैराग्यवान् होय एषणात्रयादिकाम
कामनासे रहित । केवल आत्मकाम होताहै, अरु महावाक्या-
दिकों का श्रवण करता है तब उस पुरुष को "तत्त्वमसि"
महावाक्यरूप हनुमान् अपने लक्ष्य सम्यक् ज्ञानमूर्त्ति आत्मा
रामजी के समीप प्राप्तकरताहै] अरु उस मेघनाद के मस्तक
को उत्तरमीमांसारूप सुग्रीव अतियत्नसे रखता हुआ, अरु
उस कामरूप मेघनाद की लक्ष्मणजी करके छेदन हुई स्वर्ग
विषय कामतारूपा क्रिया शक्तिप्रधान भुजा सो शरीररूपी
लङ्कामें कामरूप मेघनादके मनरूप भवनमें जहां उसकी
प्रीतिनाम सुलोचना स्त्री सुशोभितरही तहां जाय पड़ी [अर्थात्
इस शरीररूपी लङ्कामें कामरूप मेघनाद के निवास करने का
स्थान मनरूप सुन्दर भवन है अरु तिसही में उसकी प्रीति
नाम सुलोचना स्त्री भी निवासकरती है, अरु उसहीके आगे
मेघनाद की स्वर्गविषय कामतारूपा दक्षिण भुजा गिरती है
क्योंकि कामात्मा पुरुष की प्रीति स्वर्गादिविषयसम्बन्धी काम-
क्रिया में ही रहतीहै] सो कैसी है मेघनाद की उक्तभुजा जो
अपने स्वाभाविक क्रियाशक्तिमत्तारूप कंजन कंकण भुजब-
न्दादि भूषणोंकरके भूषित अरु वैराग्यकरके छिन्न होनेसे अपने
अन्तरकी विशेष व्यवहारिक क्रियारूप रुधिरको बाह्यस्रवित
करे है, अरु वो भुजा जिस प्रीतिरूप सुलोचना के आंगन में

yuddhakāṇḍa | 311
sugrīvādi sarvasenāpati senā usa duṣṭake vināśase rāmajī kī
kṛpāse vigata śrama śānta sukhī hotehue, aru tisahī avasara
meṃ "tattvamasi" mahāvākyarūpa hanumān kāmarūpa meghanāda kā
uttamāṅga jñānaśakti sampanna je ātmakāmatvarūpa mastaka so
rāmajī ke samīpa prāpta karatehue [arthāt jo puruṣa prathama
apane aśubhakarmoṃ ke saṃskāra vaśa huā kāmāsakta viṣayānu-
rāgī hotā hai soī punaḥ apane puṇyakarmoṃ ke uttama saṃskārake
udaya hone se satsaṃga ko pāya tisake prabhāva aru guru mahā-
rājakī kṛpāse viveka vairāgyavān hoya eṣaṇātrayādikāma
kāmanāse rahita | kevala ātmakāma hotāhai, aru mahāvākyā-
dikoṃ kā śravaṇa karatā hai taba usa puruṣa ko "tattvamasi"
mahāvākyarūpa hanumān apane lakṣya samyak jñānamūrtti ātmā
rāmajī ke samīpa prāptakaratāhai] aru usa meghanāda ke mastaka
ko uttaramīmāṃsārūpa sugrīva atiyatnase rakhatā huā, aru
usa kāmarūpa meghanāda kī lakṣmaṇajī karake chedana huī svarga
viṣaya kāmatārūpā kriyā śaktipradhāna bhujā so śarīrarūpī
laṅkāmeṃ kāmarūpa meghanādake manarūpa bhavanameṃ jahāṃ usakī
prītināma sulocanā strī suśobhitarahī tahāṃ jāya paड़ī [arthāt
isa śarīrarūpī laṅkāmeṃ kāmarūpa meghanāda ke nivāsa karane kā
sthāna manarūpa sundara bhavana hai aru tisahī meṃ usakī prīti
nāma sulocanā strī bhī nivāsakaratī hai, aru usahīke āge
meghanāda kī svargaviṣaya kāmatārūpā dakṣiṇa bhujā giratī hai
kyoṃki kāmātmā puruṣa kī prīti svargādiviṣayasambandhī kāma-
kriyā meṃ hī rahatīhai] so kaisī hai meghanāda kī uktabhujā jo
apane svābhāvika kriyāśaktimattārūpa kaṃjana kaṃkaṇa bhujaba-
ndādi bhūṣaṇoṃkarake bhūṣita aru vairāgyakarake chinna honese apane
antarakī viśeṣa vyavahārika kriyārūpa rudhirako bāhyasravita
kare hai, aru vo bhujā jisa prītirūpa sulocanā ke āṃgana meṃ
 
Annotationen