Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([7]): Uttarakāṇḍa — Lakhanaū, 1913

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41412#0157
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
उत्तरकाण्ड ।
१५१
प्रमाण से विगतशोक होतेहुए । हे सौम्य ! उक्त प्रकारका ।
"तस्यादित्यवज्ज्ञानं" । इत्यादि प्रमाण से ज्ञानप्रभावरूप
प्रचण्ड सूर्य जब मुमुक्षु के अन्तःकरणरूप आकाश में उदयहोता
है तब प्रथम कहे जे उलूक, कैरव, चकोर, चोर सो सर्व अपने
आश्रय अविद्या सहित विनाश को प्राप्त होते हैं, अरु पीछे कहे
जे कमल कोकादिक तिनकी दिन २ वृद्धि होती है, ताते मनुष्य
को अपने कल्याणार्थ उक्त सूर्यका सर्व प्रकार आश्रय करना
उचितही है "समय न वारंवार" ।।
इति रामायणअध्यात्मगोचरेउत्तरकण्डे अवधपुरवर्णन
न्नाम पञ्चमंप्रकरणम् ।। ५ ।।
हरिःॐतत्सत् ।।

अथ रामायणअध्यात्मगोचरेउत्तरकाण्डे
रामसमीपेसनकादिआगमनन्नाम
षष्ठप्रकरणंप्रारभ्यते ।।
१ ।। श्रीगुरुरुवाच ।। हे सौम्य ! पञ्चमप्रकरण करके तुमको
उक्त अवधपुरी की सर्वोत्तमता अध्यात्मरीति से कल्पनाकर श्र-
वण कराया । अब उसही अवधपुर के उक्त आराम में सम्यक्
ज्ञानस्वरूप रामजी के दर्शनार्थ परमात्मवेत्ता परमहंस सनकादि
महामुनि चारों भ्राता आवते हुए, अरु रामजी ने उनका सत्कार
किया अरु उन्होंने रामजी से स्तुति प्रार्थनाकिया तिसको श्रवण
करो । एक समय अकस्मात् सम्यक्ज्ञानस्वरूप परमात्मा राम
जी अपने उक्त भरतादि भ्राता अरु हनुमान् को साथ ले इस
स्वप्नप्राय जगद्रूप आराम में आवतेहुए [अर्थात् यह जो नाम-
रूपक्रियात्मक जगत् है सो स्वप्न का आराम है, हे प्रियदर्शन !

uttarakāṇḍa |
151
pramāṇa se vigataśoka hotehue | he saumya ! ukta prakārakā |
"tasyādityavajjñānaṃ" | ityādi pramāṇa se jñānaprabhāvarūpa
pracaṇḍa sūrya jaba mumukṣu ke antaḥkaraṇarūpa ākāśa meṃ udayahotā
hai taba prathama kahe je ulūka, kairava, cakora, cora so sarva apane
āśraya avidyā sahita vināśa ko prāpta hote haiṃ, aru pīche kahe
je kamala kokādika tinakī dina 2 vṛddhi hotī hai, tāte manuṣya
ko apane kalyāṇārtha ukta sūryakā sarva prakāra āśraya karanā
ucitahī hai "samaya na vāraṃvāra" ||
iti rāmāyaṇaadhyātmagocareuttarakaṇḍe avadhapuravarṇana
nnāma pañcamaṃprakaraṇam || 5 ||
hariḥॐtatsat ||

atha rāmāyaṇaadhyātmagocareuttarakāṇḍe
rāmasamīpesanakādiāgamanannāma
ṣaṣṭhaprakaraṇaṃprārabhyate ||
1 || śrīgururuvāca || he saumya ! pañcamaprakaraṇa karake tumako
ukta avadhapurī kī sarvottamatā adhyātmarīti se kalpanākara śra-
vaṇa karāyā | aba usahī avadhapura ke ukta ārāma meṃ samyak
jñānasvarūpa rāmajī ke darśanārtha paramātmavettā paramahaṃsa sanakādi
mahāmuni cāroṃ bhrātā āvate hue, aru rāmajī ne unakā satkāra
kiyā aru unhoṃne rāmajī se stuti prārthanākiyā tisako śravaṇa
karo | eka samaya akasmāt samyakjñānasvarūpa paramātmā rāma
jī apane ukta bharatādi bhrātā aru hanumān ko sātha le isa
svapnaprāya jagadrūpa ārāma meṃ āvatehue [arthāt yaha jo nāma-
rūpakriyātmaka jagat hai so svapna kā ārāma hai, he priyadarśana !
 
Annotationen