Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Nāgara, Yamunāśaṅkara; Nāgara, Yamunāśaṅkara [Hrsg.]
Rāmāyaṇa adhyātmavicāra ([1]): Bālakāṇḍa — Lakhanaū, 1929

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41410#0030
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२४ रामायण अध्यात्मविचार ।
(उपहित) साक्षी चैतन्य शिव परमात्मा से अपने बिषे विशि-
ष्टता रूप वरदान पाय निर्भय हुआ शरीररूपी लंका में प्रवेश
करके स्वतंत्र राज्य करता भया । अरुतिस रावण का कनिष्ठ भ्राता
मोहरूप कुम्भकर्ण है सो भी उक्त प्रकार सत्तारूप वरदान के आ-
श्रय शरीररूप लंका में पसरके सोवता है जागता नहीं अरु जो
कदापि जागता है तो षट्मास में एक दिवस जागता है [ अर्थात्
उत्तरायण देवयान अरु दक्षिणायन पितृयान यह स्वर्गलोक अरु
पितृलोक प्राप्ति के साधनरूप छः २ मास के विधान श्रुति ने प्रति-
पादन कियेहैं तिनके कर्तव्य में प्रमाद लक्षण निद्रावश सोवता है,
तहां जो कदापि जागता है तो एक उनके फल की अभिलाषा में जा-
गता है कि इनका फल मुझको प्राप्त हो ] अरु इस मोहात्मा की
जो श्रोत्र इन्द्रिय हैं सो औंधे घटवत् उलटे हैं क्योंकि वेदशास्त्र
अरु आचार्य्य के उपदेशात्मक परमार्थरूप धर्मवाक्य हैं तिनको
सुनता कदापि नहीं एतदर्थ मोहात्मा का नाम कुम्भकर्ण है । अरु
उक्त रावण की देहात्म भावना वृत्तिरूपा शूर्प्पणखानाम्नी भगिनी
(बहिन) है [ अर्थात् शूप के आकार हैं नख जिसके सो कहिये
शूर्प्पणखा, ताते नख उपलक्षण करके लक्षित शरीर तद्विषयक
आत्मभावना वृत्ति सो देहात्मवृत्ति, विपरीत, भावना, सो शूर्प्प-
णखा अहंकाररूप रावण की भगिनी (बहिन) है । अरु इस
संघात शरीररूपी लंका बिषे जो विवेक है सो विभीषण है सो
अहंकाररूपी रावण उसका ज्येष्ठभ्रातातिसकेवश अरु भय में रह-
ता है, परन्तु सो विवेक रूप विभीषण शमादि साधनरूप मंत्रीस-
हित रामशब्द के लक्ष्यसाक्षी आत्मा की शरण जाय कहता है कि-
" मुमुक्षुर्वैशरणमहंप्रपद्ये " । मैंमुमुक्षुतुम्हारी शरण हौं, तब उस शर-
णागतवत्सल की कृपा से उक्तरावण के नाशान्तर शरीररूपी लंका
म राज्यकरता है ताते विवेकरूप विभीषण है ।
३ ॥ हे सौम्य ! उक्तप्रकारअपने बंधु भगिनी सहित अहं लक्ष-
णात्मक मूलाऽज्ञानरूप रावण प्रथम शरीररूपी लंका में प्रवेशकर

24 rāmāyaṇa adhyātmavicāra |
(upahita) sākṣī caitanya śiva paramātmā se apane biṣe viśi-
ṣṭatā rūpa varadāna pāya nirbhaya huā śarīrarūpī laṃkā meṃ praveśa
karake svataṃtra rājya karatā bhayā | arutisa rāvaṇa kā kaniṣṭha bhrātā
moharūpa kumbhakarṇa hai so bhī ukta prakāra sattārūpa varadāna ke ā-
śraya śarīrarūpa laṃkā meṃ pasarake sovatā hai jāgatā nahīṃ aru jo
kadāpi jāgatā hai to ṣaṭmāsa meṃ eka divasa jāgatā hai [ arthāt
uttarāyaṇa devayāna aru dakṣiṇāyana pitṛyāna yaha svargaloka aru
pitṛloka prāpti ke sādhanarūpa chaḥ 2 māsa ke vidhāna śruti ne prati-
pādana kiyehaiṃ tinake kartavya meṃ pramāda lakṣaṇa nidrāvaśa sovatā hai,
tahāṃ jo kadāpi jāgatā hai to eka unake phala kī abhilāṣā meṃ jā-
gatā hai ki inakā phala mujhako prāpta ho ] aru isa mohātmā kī
jo śrotra indriya haiṃ so auṃdhe ghaṭavat ulaṭe haiṃ kyoṃki vedaśāstra
aru ācāryya ke upadeśātmaka paramārtharūpa dharmavākya haiṃ tinako
sunatā kadāpi nahīṃ etadartha mohātmā kā nāma kumbhakarṇa hai | aru
ukta rāvaṇa kī dehātma bhāvanā vṛttirūpā śūrppaṇakhānāmnī bhaginī
(bahina) hai [ arthāt śūpa ke ākāra haiṃ nakha jisake so kahiye
śūrppaṇakhā, tāte nakha upalakṣaṇa karake lakṣita śarīra tadviṣayaka
ātmabhāvanā vṛtti so dehātmavṛtti, viparīta, bhāvanā, so śūrppa-
ṇakhā ahaṃkārarūpa rāvaṇa kī bhaginī (bahina) hai | aru isa
saṃghāta śarīrarūpī laṃkā biṣe jo viveka hai so vibhīṣaṇa hai so
ahaṃkārarūpī rāvaṇa usakā jyeṣṭhabhrātātisakevaśa aru bhaya meṃ raha-
tā hai, parantu so viveka rūpa vibhīṣaṇa śamādi sādhanarūpa maṃtrīsa-
hita rāmaśabda ke lakṣyasākṣī ātmā kī śaraṇa jāya kahatā hai ki-
" mumukṣurvaiśaraṇamahaṃprapadye " | maiṃmumukṣutumhārī śaraṇa hauṃ, taba usa śara-
ṇāgatavatsala kī kṛpā se uktarāvaṇa ke nāśāntara śarīrarūpī laṃkā
ma rājyakaratā hai tāte vivekarūpa vibhīṣaṇa hai |
3 || he saumya ! uktaprakāraapane baṃdhu bhaginī sahita ahaṃ lakṣa-
ṇātmaka mūlā 'jñānarūpa rāvaṇa prathama śarīrarūpī laṃkā meṃ praveśakara
 
Annotationen