६२ भ्रम-नाशक
तरति शोकमात्मवित् ।
आत्मवित् संसाररूपी शोक को तर जाता है ।
स यो ह वै तत्परब्रह्म वेद ब्रह्मैव भवति ।
जो विद्वान उस परब्रह्म को जानता है वह ब्रह्मरूप ही हो
जाता है ।
तस्य तावदेव चिरं यावन्न विमोक्ष्ये ।
उस विद्वान् को उतना ही काल मोक्ष में विलंब है जब तक
प्रारब्ध भोग से नहीं छूटता है ।
अथ संपत्स्ये ।
प्रारब्ध के अनंतर मुक्त हो जाता है । यह सब श्रुतियाँ केवल
ज्ञान को ही मोक्ष का हेतु कहती हैं ।
प्रश्न-जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे ।
विदेह जनक राजा बहुत दक्षिणावाले यज्ञ करके यज्ञ को
करता भया । उसी प्रकार-
यक्ष्यमाणो वै भगवंतोऽहमस्मीत्येवमादीनि ।
अर्थात् कैकेय राजा ने ब्राह्मणों से कहा कि "हे भगवन्!
मैं यज्ञ को करूँगा, आप यहाँ पर निवास करिए ।" इत्यादि-वेद-वाक्यों
में जनकादि ज्ञानियों की भी कर्म में प्रवृत्ति सुनने से जाना जाता,
62 bhrama-nāśaka
tarati śokamātmavit /
ātmavit saṃsārarūpī śoka ko tara jātā hai /
sa yo ha vai tatparabrahma veda brahmaiva bhavati /
jo vidvāna usa parabrahma ko jānatā hai vaha brahmarūpa hī ho
jātā hai /
tasya tāvadeva ciraṃ yāvanna vimokṣye /
usa vidvān ko utanā hī kāla mokṣa meṃ vilaṃba hai jaba taka
prārabdha bhoga se nahīṃ chūṭatā hai /
atha saṃpatsye /
prārabdha ke anaṃtara mukta ho jātā hai / yaha saba śrutiyāṁ kevala
jñāna ko hī mokṣa kā hetu kahatī haiṃ /
praśna-janako ha vaideho bahudakṣiṇena yajñeneje /
videha janaka rājā bahuta dakṣiṇāvāle yajña karake yajña ko
karatā bhayā / usī prakāra-
yakṣyamāṇo vai bhagavaṃto'hamasmītyevamādīni /
arthāt kaikeya rājā ne brāhmaṇoṃ se kahā ki "he bhagavan!
maiṃ yajña ko karūṁgā, āpa yahāṁ para nivāsa karie /" ityādi-veda-vākyoṃ
meṃ janakādi jñāniyoṃ kī bhī karma meṃ pravr̥tti sunane se jānā jātā,
तरति शोकमात्मवित् ।
आत्मवित् संसाररूपी शोक को तर जाता है ।
स यो ह वै तत्परब्रह्म वेद ब्रह्मैव भवति ।
जो विद्वान उस परब्रह्म को जानता है वह ब्रह्मरूप ही हो
जाता है ।
तस्य तावदेव चिरं यावन्न विमोक्ष्ये ।
उस विद्वान् को उतना ही काल मोक्ष में विलंब है जब तक
प्रारब्ध भोग से नहीं छूटता है ।
अथ संपत्स्ये ।
प्रारब्ध के अनंतर मुक्त हो जाता है । यह सब श्रुतियाँ केवल
ज्ञान को ही मोक्ष का हेतु कहती हैं ।
प्रश्न-जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे ।
विदेह जनक राजा बहुत दक्षिणावाले यज्ञ करके यज्ञ को
करता भया । उसी प्रकार-
यक्ष्यमाणो वै भगवंतोऽहमस्मीत्येवमादीनि ।
अर्थात् कैकेय राजा ने ब्राह्मणों से कहा कि "हे भगवन्!
मैं यज्ञ को करूँगा, आप यहाँ पर निवास करिए ।" इत्यादि-वेद-वाक्यों
में जनकादि ज्ञानियों की भी कर्म में प्रवृत्ति सुनने से जाना जाता,
62 bhrama-nāśaka
tarati śokamātmavit /
ātmavit saṃsārarūpī śoka ko tara jātā hai /
sa yo ha vai tatparabrahma veda brahmaiva bhavati /
jo vidvāna usa parabrahma ko jānatā hai vaha brahmarūpa hī ho
jātā hai /
tasya tāvadeva ciraṃ yāvanna vimokṣye /
usa vidvān ko utanā hī kāla mokṣa meṃ vilaṃba hai jaba taka
prārabdha bhoga se nahīṃ chūṭatā hai /
atha saṃpatsye /
prārabdha ke anaṃtara mukta ho jātā hai / yaha saba śrutiyāṁ kevala
jñāna ko hī mokṣa kā hetu kahatī haiṃ /
praśna-janako ha vaideho bahudakṣiṇena yajñeneje /
videha janaka rājā bahuta dakṣiṇāvāle yajña karake yajña ko
karatā bhayā / usī prakāra-
yakṣyamāṇo vai bhagavaṃto'hamasmītyevamādīni /
arthāt kaikeya rājā ne brāhmaṇoṃ se kahā ki "he bhagavan!
maiṃ yajña ko karūṁgā, āpa yahāṁ para nivāsa karie /" ityādi-veda-vākyoṃ
meṃ janakādi jñāniyoṃ kī bhī karma meṃ pravr̥tti sunane se jānā jātā,