Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kanhaiyālāla [Hrsg.]
Samāsa cakra — [Mathurā], 1883

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29104#0006
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
समा- ४
*कृष्णश्रितः
द्वितीयातत्पुरुषोयथा कृष्णंश्रितः*ग्रामंगतःग्राम
गतः २ तृतीयातत्पुरुषोयथा शंकुलयाखंडः शंकु
लाखंडः धान्येनार्थोधान्यार्थः ३ चातुर्थीतत्पुरुषो
यथा यूपायदारु यूपदारु कुंडलायहिरण्यं कुंडदल
हिरण्यम् ४ पंचमीतत्पुरुषोयथा अर्थादपेतः अ
र्थापेतः सिंहाद्भयं सिंहभयं ५ षष्ठीतत्पुरुषोयथा
कृष्णस्यभक्तः कृष्णभक्तः आम्रस्यफलं आम्रफल
म् ६ सप्तमीतत्पुरुषोयथा अक्षेषुशौंडः अक्षशौंडः
कर्मणिकुशलः कर्मकुशलः ७ नञ् तत्पुरुषोयथान
ब्राह्मणः अब्राह्मणः नवृषभः अबृषभः इतितत्पु
रूषः अथकर्मधारयः विशेषणपूर्वपदोविशेष्यपू


samā- 4
*kr̥ṣṇaśritaḥ
dvitīyātatpuruṣoyathā kr̥ṣṇaṃśritaḥ*grāmaṃgataḥgrāma
gataḥ 2 tr̥tīyātatpuruṣoyathā śaṃkulayākhaṃḍaḥ śaṃku
lākhaṃḍaḥ dhānyenārthodhānyārthaḥ 3 cāturthītatpuruṣo
yathā yūpāyadāru yūpadāru kuṃḍalāyahiraṇyaṃ kuṃḍadala
hiraṇyam 4 paṃcamītatpuruṣoyathā arthādapetaḥ a
rthāpetaḥ siṃhādbhayaṃ siṃhabhayaṃ 5 ṣaṣṭhītatpuruṣoyathā
kr̥ṣṇasyabhaktaḥ kr̥ṣṇabhaktaḥ āmrasyaphalaṃ āmraphala
m 6 saptamītatpuruṣoyathā akṣeṣuśauṃḍaḥ akṣaśauṃḍaḥ
karmaṇikuśalaḥ karmakuśalaḥ 7 nañ tatpuruṣoyathāna
brāhmaṇaḥ abrāhmaṇaḥ navr̥ṣabhaḥ abr̥ṣabhaḥ ititatpu
rūṣaḥ athakarmadhārayaḥ viśeṣaṇapūrvapadoviśeṣyapū
 
Annotationen