Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
३४ प्राच्य-शिक्षा रहस्य ।
स्वाध्याय याने आत्मज्ञान की पुस्तकों का पढ़ना और
विचारने का अभ्यास करना यह वाणी का तप है ।
मनः प्रसादसौम्यत्वं मौनमात्मविनिग्रहः ।
भावसंशुद्धिरित्येतत्तपो मानस उच्यते ।।
मनको प्रसन्न रक्खे सौम्य स्वभाव बनावे इन्द्रियों को अपने
अधिकार में रक्खे अर्थात् मन को वश में रक्खे यह मानसिक
तप है । इन तीन प्रकार के तप करने से सम्पू्र्ण मल दूर होकर
विद्या का स्वच्छ प्रकाश मनुष्य में सञ्चार होने लगता है ।

34 prācya-śikṣā rahasya |
svādhyāya yāne ātmajñāna kī pustakoṃ kā paढ़nā aura
vicārane kā abhyāsa karanā yaha vāṇī kā tapa hai |
manaḥ prasādasaumyatvaṃ maunamātmavinigrahaḥ |
bhāvasaṃśuddhirityetattapo mānasa ucyate ||
manako prasanna rakkhe saumya svabhāva banāve indriyoṃ ko apane
adhikāra meṃ rakkhe arthāt mana ko vaśa meṃ rakkhe yaha mānasika
tapa hai | ina tīna prakāra ke tapa karane se sampūrṇa mala dūra hokara
vidyā kā svaccha prakāśa manuṣya meṃ sañcāra hone lagatā hai |
 
Annotationen