Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
४२ प्राच्य-शिक्षा रहस्य ।
संसर्ग तामस की शक्तियों को बढ़ा कर सात्तविकप्रकाश का
आवरण कर देता है ।
पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः ।
न पापफलमिच्छन्ति पापं कु्वन्ति यत्नतः ।।
ठीक है पुण्य का फल ऐश्वर्य इस को सब चाहते हैं किन्तु
स्वार्थ का परित्याग कर निर्द्वन्द पुण्यपीठ पर आसन बांधना नहीं
चाहते और पाप का फल दुःख दारिद्र्य कोई नहीं चाहता किन्तु
दूसरों को दुःख देना पाप करना नहीं छोड़ते । चाहते हैं पुत्र,
दीर्घायु, सदैश्वर्यवान् हों इसका विचार करना तुच्छ समझते हैं
ऐेश्वर्य आयुःप्रद विद्या की शक्ति प्रक्षीण क्यों होती हैं, माता
पिता के दुरात्म्यभाव से बालक के संस्कार मलिन होकर दम्भा-
भिमान उसके बढ़ते जाते हैं जिससे वह विद्वान्, धार्मिक नहीं होता
शास्त्र में यह दर्शाया हुआ है "एवमेनः शमं याति बीजगर्भः
समुद्भवम्" शास्त्रानुसार संस्कार करने से बीजगर्भ के दोष दूर
होजाते हैं अब सांसर्गिक दोष रहे उनसे बचने के लिए बाल्य-
काल से गुरुजन का सत्कार करने की शिक्षा दीजाय जिस से
उसके रोम रोम में मृदुस्वभाव, सत्याचरण, अद्रोह, सर्वजन-
प्रियता बनी रहे ।

42 prācya-śikṣā rahasya |
saṃsarga tāmasa kī śaktiyoṃ ko baढ़ā kara sāttavikaprakāśa kā
āvaraṇa kara detā hai |
puṇyasya phalamicchanti puṇyaṃ necchanti mānavāḥ |
na pāpaphalamicchanti pāpaṃ kuvanti yatnataḥ ||
ṭhīka hai puṇya kā phala aiśvarya isa ko saba cāhate haiṃ kintu
svārtha kā parityāga kara nirdvanda puṇyapīṭha para āsana bāṃdhanā nahīṃ
cāhate aura pāpa kā phala duḥkha dāridrya koī nahīṃ cāhatā kintu
dūsaroṃ ko duḥkha denā pāpa karanā nahīṃ choड़te | cāhate haiṃ putra,
dīrghāyu, sadaiśvaryavān hoṃ isakā vicāra karanā tuccha samajhate haiṃ
aieśvarya āyuḥprada vidyā kī śakti prakṣīṇa kyoṃ hotī haiṃ, mātā
pitā ke durātmyabhāva se bālaka ke saṃskāra malina hokara dambhā-
bhimāna usake baढ़te jāte haiṃ jisase vaha vidvān, dhārmika nahīṃ hotā
śāstra meṃ yaha darśāyā huā hai "evamenaḥ śamaṃ yāti bījagarbhaḥ
samudbhavam" śāstrānusāra saṃskāra karane se bījagarbha ke doṣa dūra
hojāte haiṃ aba sāṃsargika doṣa rahe unase bacane ke lie bālya-
kāla se gurujana kā satkāra karane kī śikṣā dījāya jisa se
usake roma roma meṃ mṛdusvabhāva, satyācaraṇa, adroha, sarvajana-
priyatā banī rahe |
 
Annotationen