Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
मातृपितृभक्ति । ४५
ब्रह्मलोकं गुरोर्वृत्त्या नियमेन तरिष्यसि ।
सम्यगेतेषु वर्तर्स्व त्रिषु लोकेषु भारत ।। ५ ।।
यशः प्राप्स्यसि भद्रं धर्मञ्च सुमहत्फलम् ।
नैतान्नतिशये जातु नात्यश्नीयान्न दूषयेत् ।। ६ ।।
नित्यं परिचरेच्चैव तद्वै सुकृतमुत्तमम् ।
कीर्तिं पुण्यं यशो लोकानप्रापस्यसे राजसत्तम ।। ७ ।।
सर्वे तस्याहता लोका यस्यैते त्रय आहताः ।
अनाहतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥८॥
गुरु की शुश्रूषा करने से ब्रह्मलोक की प्राप्ति होती है हे भारत !
इन तीन पूज्य स्थानों में सावधानी से वर्ताव करना चाहिये ।। ५ ।।
हे भद्र ! इस प्रकार करने से बड़ा यश और महान् फल को
देनेवाला धर्म पावेगा कोई भी मनुष्य इनकी उपेक्षा न रख हमेशह
परिचर्या में लगा रहे और कभी दूषित न करे ।। ६ ।।
इनकी नित्य सेवा करना ही पण्म पुण्य है हे राजसत्तम !
गुरुजन की पूजा करने से कीर्ति, पुण्य, यश, उत्तम उत्तम लोकों
की प्राप्ति होती है ॥ ७ ॥
जिसने इन तीनों का सत्कार किया है उसने तीन लोक का
पूजन कर लिया, जिसने इनका आदर न किया उसकी सम्पूर्ण
क्रिया निष्फल हैं ॥ ८ ।।

mātṛpitṛbhakti | 45
brahmalokaṃ gurorvṛttyā niyamena tariṣyasi |
samyageteṣu vartarsva triṣu lokeṣu bhārata || 5 ||
yaśaḥ prāpsyasi bhadraṃ dharmañca sumahatphalam |
naitānnatiśaye jātu nātyaśnīyānna dūṣayet || 6 ||
nityaṃ paricareccaiva tadvai sukṛtamuttamam |
kīrtiṃ puṇyaṃ yaśo lokānaprāpasyase rājasattama || 7 ||
sarve tasyāhatā lokā yasyaite traya āhatāḥ |
anāhatāstu yasyaite sarvāstasyāphalāḥ kriyāḥ ||8||
guru kī śuśrūṣā karane se brahmaloka kī prāpti hotī hai he bhārata !
ina tīna pūjya sthānoṃ meṃ sāvadhānī se vartāva karanā cāhiye || 5 ||
he bhadra ! isa prakāra karane se baड़ā yaśa aura mahān phala ko
denevālā dharma pāvegā koī bhī manuṣya inakī upekṣā na rakha hameśaha
paricaryā meṃ lagā rahe aura kabhī dūṣita na kare || 6 ||
inakī nitya sevā karanā hī paṇma puṇya hai he rājasattama !
gurujana kī pūjā karane se kīrti, puṇya, yaśa, uttama uttama lokoṃ
kī prāpti hotī hai || 7 ||
jisane ina tīnoṃ kā satkāra kiyā hai usane tīna loka kā
pūjana kara liyā, jisane inakā ādara na kiyā usakī sampūrṇa
kriyā niṣphala haiṃ || 8 ||
 
Annotationen