Overview
Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
६२ प्राच्य-शिक्षा रहस्य ।
स्वाम्यर्थे यस्त्यजेत्प्राणांस्तस्य लोकाः सनातनाः १४
स्वामी के लिए जो प्राण तक दे देवे उसको ब्रह्मलोक होता
है और सच्चे भक्त को राजा भी वैसा ही सम्मान देता है ।।१४।।
जब कि राजालोग धर्मशास्त्रानुसार प्रजा का पालन पुत्रवत्
करते थे और प्रजा के दुःख-सुख में शामिल रहते थे तब प्रजा भी
उनको ईश्वर तुल्य जानती थी जैसा कि हम ऊपर कह आये हैं ।

62 prācya-śikṣā rahasya |
svāmyarthe yastyajetprāṇāṃstasya lokāḥ sanātanāḥ 14
svāmī ke lie jo prāṇa taka de deve usako brahmaloka hotā
hai aura sacce bhakta ko rājā bhī vaisā hī sammāna detā hai ||14||
jaba ki rājāloga dharmaśāstrānusāra prajā kā pālana putravat
karate the aura prajā ke duḥkha-sukha meṃ śāmila rahate the taba prajā bhī
unako īśvara tulya jānatī thī jaisā ki hama ūpara kaha āye haiṃ |
 
Annotationen