Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
८६ प्रात्य-शिक्षा रहस्य ।
आचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः ।
आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम् ॥ ५ ।।
दुराचारो हि पुरुषो लोके भवति निन्दितः ।
दुःखभागीच सततं व्याधितोऽल्पायुरेव च ॥ ६ ॥
सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः ।
श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ।। ७ ।।
शतायुरुक्तः पुरुषः शतवीर्यश्च जायते ।
कस्मान्म्रियन्ते पुरुषा बाला अपि पितामह ॥ ८ ।।
मनुष्य आचार से आयु को पाता है आचार से इच्छानुकूल
संतान को पाता है और आचार से ही अविनाशी (नित्य)
धन को पाता है और दुराचार को आचार ही नाश करता
है ॥ ५ ।।
दुराचारी मनुष्य निश्चय ही संसार में निन्दनीय दुःख का
भागी होता हुआ व्याधि से युक्त तथा अल्पायु होता है ॥ ६ ॥
जो मनुष्य सब लक्षणों से हीन होकर भी सदाचारी तथा
विश्वासी व अनीर्षी हो वह सौ वर्ष जीता रहता है ॥ ७ ॥
हे पितामह ! मनुष्य को सौ वर्ष जीनेवाला तथा शतवीर्यवाला
कहा है तो वे मनुष्य बालक ही कैसे मरजाते हैं ॥ ८ ॥

86 prātya-śikṣā rahasya |
ācārāllabhate hyāyurācārādīpsitāḥ prajāḥ |
ācārāddhanamakṣayyamācāro hantyalakṣaṇam || 5 ||
durācāro hi puruṣo loke bhavati ninditaḥ |
duḥkhabhāgīca satataṃ vyādhito 'lpāyureva ca || 6 ||
sarvalakṣaṇahīno 'pi yaḥ sadācāravānnaraḥ |
śraddadhāno 'nasūyaśca śataṃ varṣāṇi jīvati || 7 ||
śatāyuruktaḥ puruṣaḥ śatavīryaśca jāyate |
kasmānmriyante puruṣā bālā api pitāmaha || 8 ||
manuṣya ācāra se āyu ko pātā hai ācāra se icchānukūla
saṃtāna ko pātā hai aura ācāra se hī avināśī (nitya)
dhana ko pātā hai aura durācāra ko ācāra hī nāśa karatā
hai || 5 ||
durācārī manuṣya niścaya hī saṃsāra meṃ nindanīya duḥkha kā
bhāgī hotā huā vyādhi se yukta tathā alpāyu hotā hai || 6 ||
jo manuṣya saba lakṣaṇoṃ se hīna hokara bhī sadācārī tathā
viśvāsī va anīrṣī ho vaha sau varṣa jītā rahatā hai || 7 ||
he pitāmaha ! manuṣya ko sau varṣa jīnevālā tathā śatavīryavālā
kahā hai to ve manuṣya bālaka hī kaise marajāte haiṃ || 8 ||
 
Annotationen