१५२ प्राच्य-शिक्षा रहस्य ।
उनमें स्वभावतः जिन नाड़ियों के द्वारा भूगर्भगत सलिल
स्पन्दन होता है स्थान स्थान में उन अव्यक्त जलवाहिनी शिराओं
को व्यक्त वृक्ष, मृत्तिका, वल्मीक चिह्न से जानकर प्रायः मरु
देश में भी जल पा सकता है शास्त्रविज्ञान का परम उत्कर्ष
यही है कि अव्यक्तदशा में स्थित वस्तु को उसके व्यक्त कार्यों
से भली प्रकार जान कर अभीष्टता को प्राप्त करे, प्रायः चार
दिशा चार उपदिशाओं में एक एक प्रधान दिव्य नाड़ियां होती हैं
जैसे ऐेन्द्री, आगनेयी इत्यादि । इनके मध्य में नवमी शिरा कुमुदा
नाम की जलवाहिनी शिरा होती है, इनसे अतिरिक्त सैकड़ों
नाड़ियां भूगर्भ में होती हैं इनमें जिन नाड़ियों का सम्बन्ध
पाताल से है वे भूशिरा जलवाहिनी शिरा हैं उनका परिज्ञान
समीपस्थ वृक्षादि से होता है इस विषय को सारस्वत मुनि ने
सारस्वतसंहिता में विस्तार के साथ वर्णन किया है ।
सारस्वत -
निर्जले वेतसं दृष्ट्वा तस्मादृक्षादपि त्रयम् ।
पश्चिमायां दिशि ज्ञेयमधःसार्द्धेन वै जलम् ।।२२।।
नरोत्र षष्ठिद्विगुणः चांगुलानां प्रकीर्तितः ।
तत्र खात्वार्द्धपुरुषं भेकपाण्डुरवर्णकः ।। २३ ।।
मृत्पीतापुटभेदैश्च पाषाणोधस्ततो जलम् ।
शिरा पश्चिमदिक्स्था च वहतीति विनिर्दिशेत् २४
152 prācya-śikṣā rahasya |
unameṃ svabhāvataḥ jina nāड़iyoṃ ke dvārā bhūgarbhagata salila
spandana hotā hai sthāna sthāna meṃ una avyakta jalavāhinī śirāoṃ
ko vyakta vṛkṣa, mṛttikā, valmīka cihna se jānakara prāyaḥ maru
deśa meṃ bhī jala pā sakatā hai śāstravijñāna kā parama utkarṣa
yahī hai ki avyaktadaśā meṃ sthita vastu ko usake vyakta kāryoṃ
se bhalī prakāra jāna kara abhīṣṭatā ko prāpta kare, prāyaḥ cāra
diśā cāra upadiśāoṃ meṃ eka eka pradhāna divya nāड़iyāṃ hotī haiṃ
jaise aiendrī, āganeyī ityādi | inake madhya meṃ navamī śirā kumudā
nāma kī jalavāhinī śirā hotī hai, inase atirikta saikaड़oṃ
nāड़iyāṃ bhūgarbha meṃ hotī haiṃ inameṃ jina nāड़iyoṃ kā sambandha
pātāla se hai ve bhūśirā jalavāhinī śirā haiṃ unakā parijñāna
samīpastha vṛkṣādi se hotā hai isa viṣaya ko sārasvata muni ne
sārasvatasaṃhitā meṃ vistāra ke sātha varṇana kiyā hai |
sārasvata -
nirjale vetasaṃ dṛṣṭvā tasmādṛkṣādapi trayam |
paścimāyāṃ diśi jñeyamadhaḥsārddhena vai jalam ||22||
narotra ṣaṣṭhidviguṇaḥ cāṃgulānāṃ prakīrtitaḥ |
tatra khātvārddhapuruṣaṃ bhekapāṇḍuravarṇakaḥ || 23 ||
mṛtpītāpuṭabhedaiśca pāṣāṇodhastato jalam |
śirā paścimadiksthā ca vahatīti vinirdiśet 24
उनमें स्वभावतः जिन नाड़ियों के द्वारा भूगर्भगत सलिल
स्पन्दन होता है स्थान स्थान में उन अव्यक्त जलवाहिनी शिराओं
को व्यक्त वृक्ष, मृत्तिका, वल्मीक चिह्न से जानकर प्रायः मरु
देश में भी जल पा सकता है शास्त्रविज्ञान का परम उत्कर्ष
यही है कि अव्यक्तदशा में स्थित वस्तु को उसके व्यक्त कार्यों
से भली प्रकार जान कर अभीष्टता को प्राप्त करे, प्रायः चार
दिशा चार उपदिशाओं में एक एक प्रधान दिव्य नाड़ियां होती हैं
जैसे ऐेन्द्री, आगनेयी इत्यादि । इनके मध्य में नवमी शिरा कुमुदा
नाम की जलवाहिनी शिरा होती है, इनसे अतिरिक्त सैकड़ों
नाड़ियां भूगर्भ में होती हैं इनमें जिन नाड़ियों का सम्बन्ध
पाताल से है वे भूशिरा जलवाहिनी शिरा हैं उनका परिज्ञान
समीपस्थ वृक्षादि से होता है इस विषय को सारस्वत मुनि ने
सारस्वतसंहिता में विस्तार के साथ वर्णन किया है ।
सारस्वत -
निर्जले वेतसं दृष्ट्वा तस्मादृक्षादपि त्रयम् ।
पश्चिमायां दिशि ज्ञेयमधःसार्द्धेन वै जलम् ।।२२।।
नरोत्र षष्ठिद्विगुणः चांगुलानां प्रकीर्तितः ।
तत्र खात्वार्द्धपुरुषं भेकपाण्डुरवर्णकः ।। २३ ।।
मृत्पीतापुटभेदैश्च पाषाणोधस्ततो जलम् ।
शिरा पश्चिमदिक्स्था च वहतीति विनिर्दिशेत् २४
152 prācya-śikṣā rahasya |
unameṃ svabhāvataḥ jina nāड़iyoṃ ke dvārā bhūgarbhagata salila
spandana hotā hai sthāna sthāna meṃ una avyakta jalavāhinī śirāoṃ
ko vyakta vṛkṣa, mṛttikā, valmīka cihna se jānakara prāyaḥ maru
deśa meṃ bhī jala pā sakatā hai śāstravijñāna kā parama utkarṣa
yahī hai ki avyaktadaśā meṃ sthita vastu ko usake vyakta kāryoṃ
se bhalī prakāra jāna kara abhīṣṭatā ko prāpta kare, prāyaḥ cāra
diśā cāra upadiśāoṃ meṃ eka eka pradhāna divya nāड़iyāṃ hotī haiṃ
jaise aiendrī, āganeyī ityādi | inake madhya meṃ navamī śirā kumudā
nāma kī jalavāhinī śirā hotī hai, inase atirikta saikaड़oṃ
nāड़iyāṃ bhūgarbha meṃ hotī haiṃ inameṃ jina nāड़iyoṃ kā sambandha
pātāla se hai ve bhūśirā jalavāhinī śirā haiṃ unakā parijñāna
samīpastha vṛkṣādi se hotā hai isa viṣaya ko sārasvata muni ne
sārasvatasaṃhitā meṃ vistāra ke sātha varṇana kiyā hai |
sārasvata -
nirjale vetasaṃ dṛṣṭvā tasmādṛkṣādapi trayam |
paścimāyāṃ diśi jñeyamadhaḥsārddhena vai jalam ||22||
narotra ṣaṣṭhidviguṇaḥ cāṃgulānāṃ prakīrtitaḥ |
tatra khātvārddhapuruṣaṃ bhekapāṇḍuravarṇakaḥ || 23 ||
mṛtpītāpuṭabhedaiśca pāṣāṇodhastato jalam |
śirā paścimadiksthā ca vahatīti vinirdiśet 24