Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Siṃha, Devanandana
Bhajanamālā — Lakhanaū: Navalakiśora, 1889

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.51814#0009
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भजनमाला ।
भूयस्तस्याश्चोग्रप्रभावंकथमपिसकलंप्रागदच्छोतु का
मान् ४ ।।
अ० ५ शूम्भपूचैवन्निशुम्भस्मुरपतिमथजित्वातथा
न्यान्बलीशः आजहेयज्ञभाकत्वंसकलमधिकृतंयत्पुरा
सीत्समन्तात् ।। स्मृत्वादेवावरंस्वनगपतिनिकटेतुष्टुवुर्वि
ठणुमायां चण्डदूतश्चयस्यास्सदसिदनुजराजस्यका
मञ्चचक्षे ५ ।।
अ० ६ दूतःकोपेनदेव्यास्तदुदितवचनंदानवेन्द्रयस
म्यक आचख्यौशीघ्रमेतत्प्रकुपितदितिजेशस्तदातंजगा
द ॥ केशानाकृठयतामानयसइतितदाकध्यमानंतदुक्तिं
हुंकारेगौवचान्यंत्रिभुवनजननीभस्मसात्तञ्चकार ६ ।।
अ० ७ आज्ञप्तौचण्डमुण्डौविहसितवदनांसिंहसंस्थां
चदृष्टवाआदातुम्प्रोद्यतौचेदहहसपदिकेापेनभीमाविरू
पा ।। कालीभूताकरालात्रिभुवनजयिनी सम्बधेनैतयेा
स्साचामुराड़ेतीहलीके पुनरपिचतदानामतस्याबभूव७ ॥
अ० ८ छिन्नेसैन्येसमस्तेनिधनमुपगते चण्डमुण्डे
सुरेशः आहूयाशेषदैत्यान्समदिशदथयुद्धायजातास्तदा
ते ।। देवानांशक्तयस्तहिविधसकलरूपंतथाप्राप्यभूषाम्
दैत्यानांरक्तविन्दूनथदनुजसमूहान्ससाजघ्नुरेताः ८ ॥
अ० ९ तन्माहात्म्यञ्चदेव्याविदितभुवनिपालेामु
हुःश्रेातभैच्छत् बिछिन्नेरक्तबीजेमहदतकुपितः शुम्भ
एवन्निशुम्भः ॥ आयातेाहन्तुमेनांसमभवदतियुद्वंतयेार्मी
मकारंक्रुद्वाऽतीवाऽम्बिकासा हृदिनिजगदयासंविदा
र्य्याऽवधीत्तं ९ ॥

bhajanamālā |
bhūyastasyāścograprabhāvaṃkathamapisakalaṃprāgadacchotu kā
mān 4 ||
a0 5 śūmbhapūcaivanniśumbhasmurapatimathajitvātathā
nyānbalīśaḥ ājaheyajñabhākatvaṃsakalamadhikṛtaṃyatpurā
sītsamantāt || smṛtvādevāvaraṃsvanagapatinikaṭetuṣṭuvurvi
ṭhaṇumāyāṃ caṇḍadūtaścayasyāssadasidanujarājasyakā
mañcacakṣe 5 ||
a0 6 dūtaḥkopenadevyāstaduditavacanaṃdānavendrayasa
myaka ācakhyauśīghrametatprakupitaditijeśastadātaṃjagā
da || keśānākṛṭhayatāmānayasaïtitadākadhyamānaṃtaduktiṃ
huṃkāregauvacānyaṃtribhuvanajananībhasmasāttañcakāra 6 ||
a0 7 ājñaptaucaṇḍamuṇḍauvihasitavadanāṃsiṃhasaṃsthāṃ
cadṛṣṭavāādātumprodyataucedahahasapadikeāpenabhīmāvirū
pā || kālībhūtākarālātribhuvanajayinī sambadhenaitayeā
ssācāmurāड़etīhalīke punarapicatadānāmatasyābabhūva7 ||
a0 8 chinnesainyesamastenidhanamupagate caṇḍamuṇḍe
sureśaḥ āhūyāśeṣadaityānsamadiśadathayuddhāyajātāstadā
te || devānāṃśaktayastahividhasakalarūpaṃtathāprāpyabhūṣām
daityānāṃraktavindūnathadanujasamūhānsasājaghnuretāḥ 8 ||
a0 9 tanmāhātmyañcadevyāviditabhuvanipāleāmu
huḥśreātabhaicchat bichinneraktabījemahadatakupitaḥ śumbha
evanniśumbhaḥ || āyāteāhantumenāṃsamabhavadatiyudvaṃtayeārmī
makāraṃkrudvā 'tīvā 'mbikāsā hṛdinijagadayāsaṃvidā
ryyā 'vadhīttaṃ 9 ||
 
Annotationen