Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Siṃha, Jagat
Jagat upadeśa: jisako Jagatsiṃha ne nirmita kiyā — Lakhanaū, 1914

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29101#0064
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
५८ जगत् उपदेश ।
बह आप अपनी बुराई करता है. जो परस्पर मेलसे
काम होताहै सो धनसे नहीं होता, इस लिये धनका
अहंकार कभी न करना चाहिये. सत्यवादी सदा बनो
सत्य की सदा जय होती है. मनुष्य को परिश्रम से
सन्मान प्राप्त होताहै. सच्चे आज्ञापालक बनो झूठ न
बोलो, बड़ोंकी आज्ञा पालनकरो और सबसे सचाई
का ब्यौहार करो भलाई सीखो लड़ाई झगड़ासे बचो
मितव्ययी बनो अपरिमित व्ययी न बनो प्रतिष्ठाका
ध्यान रक्खो गंवारपन और लोभको पास न आने दो ।।
(श्लोक)
सत्येन धार्यते पृथ्वी, सत्येन धार्यते रवि: ।
सत्येन वायवो यान्ति, सर्वं सत्ये प्रतिष्ठितम्।। १ ।।


58 jagat upadeśa /
baha āpa apanī burāī karatā hai. jo paraspara melase
kāma hotāhai so dhanase nahīṃ hotā, isa liye dhanakā
ahaṃkāra kabhī na karanā cāhiye. satyavādī sadā bano
satya kī sadā jaya hotī hai. manuṣya ko pariśrama se
sanmāna prāpta hotāhai. sacce ājñāpālaka bano jhūṭha na
bolo, baṛoṃkī ājñā pālanakaro aura sabase sacāī
kā byauhāra karo bhalāī sīkho laṛāī jhagaṛāse baco
mitavyayī bano aparimita vyayī na bano pratiṣṭhākā
dhyāna rakkho gaṃvārapana aura lobhako pāsa na āne do //
(śloka)
satyena dhāryate pr̥thvī, satyena dhāryate ravi: /
satyena vāyavo yānti, sarvaṃ satye pratiṣṭhitam// 1 //
 
Annotationen