Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Manu; Śivaprasāda Sitāraihinda <Rāja> [Hrsg.]
Mānava-dharma-sāra: arthāt Saṃkṣipta Mānava-dharma-śāstra ; Hindī-anuvāda-sahita — Lakhanaū, 1926

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.29939#0058
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
५० मानवधर्मसार ।
(१५३) रात्रि दिन इंद्रियों के जीतने में उद्योग करे जितेंद्रिय राजा
संपूर्ण प्रजा को अपने वश में रखसक्ता है ।। ४४ ।।
(१५४) दशकामसमुत्थानि तथाष्टौ क्रोधजानि च ।।
व्यसनानि दुरन्तानि प्रयत्नेन वि वर्ज्जयेत् ४५
(१५४) काम से उत्पन्न दश वस्तु और क्रोध से उत्पन्न आठ वस्तु
इनको यत्न से वर्जन करे ।। ४५ ।।
(१५५) कामजेषु प्रसक्तो हि व्यसनेषु महीपति: ।।
वियुज्यतेऽर्थधर्म्माभ्यां क्रोधजेष्वात्मनैवतु ४६
(१५५) काम से उत्पन्न वस्तु में प्रसक्त होने से राजा धर्म और
अर्थ से रहित होता है और क्रोध से उत्पन्न वस्तु में प्रसक्त
होने से आप ही नष्ट होजाता है ।। ४६ ।।
(१५६) मृगयाक्षादिवास्वप्न: परिवादः स्त्रियोमद: ।।
तौर्य्यत्रिकंवृथाढ्याचकामजोदशको गण: ४७
(१५६) अहेर और पांसे का खेलना दिन में सोना पर का दोप
कहना स्त्री की सेवा सुरापान नाचना गाना बजाना वृथा
घूमना ये दश काम से उत्पन्न हैं ।। ४७ ।।
(१५३) खेद की बात है कि पंडित लोग दान दक्षिणा मिलने की
कथा तो नित्य सुनाया करते हैं परन्तु ऐसे ऐसे श्लोक
हमार राजा महाराजा को कभी नहीं समझाते ।।


50 mānavadharmasāra /
(153 rātri dina iṃdriyoṃ ke jītane meṃ udyoga kare jiteṃdriya rājā
saṃpūrṇa prajā ko apane vaśa meṃ rakhasaktā hai // 44 //
(154 daśakāmasamutthāni tathāṣṭau krodhajāni ca //
vyasanāni durantāni prayatnena vi varjjayet 45
(154 kāma se utpanna daśa vastu aura krodha se utpanna āṭha vastu
inako yatna se varjana kare // 45 //
(155 kāmajeṣu prasakto hi vyasaneṣu mahīpati: //
viyujyate'rthadharmmābhyāṃ krodhajeṣvātmanaivatu 46
(155 kāma se utpanna vastu meṃ prasakta hone se rājā dharma aura
artha se rahita hotā hai aura krodha se utpanna vastu meṃ prasakta
hone se āpa hī naṣṭa hojātā hai // 46 //
(156 mr̥gayākṣādivāsvapna: parivādaḥ striyomada: //
tauryyatrikaṃvr̥thāḍhyācakāmajodaśako gaṇa: 47
(156 ahera aura pāṃse kā khelanā dina meṃ sonā para kā dopa
kahanā strī kī sevā surāpāna nācanā gānā bajānā vr̥thā
ghūmanā ye daśa kāma se utpanna haiṃ // 47 //
(153 kheda kī bāta hai ki paṃḍita loga dāna dakṣiṇā milane kī
kathā to nitya sunāyā karate haiṃ parantu aise aise śloka
hamāra rājā mahārājā ko kabhī nahīṃ samajhāte //
 
Annotationen