५२ शिवरत्नसंग्रह ।
अथ वैद्यक मत संक्षेप वर्णन । दवाई पाचक और भूखकी ।।
त्रिकटुकमजमोदा सैन्धवंजीरकेद्वै समधरणधृता
नामष्टमोहिंगुभागः । प्रथमकवलभुक्तं सर्पिषाचूर्णमे
तज्जनयतिजठरग्निन्वातरोगांश्चहन्ति १ ।।
अर्थ ।। त्रिकुटा, अजमोदा, सेंधानोन दोनों जीरे इन सबको
बराबरले इनसे आठवें हिस्सेकी हींग लेकर चूर्ण बनाव और नो-
जन के समय घीके साथ कि कवल इस् चूर्णका करे तो जठ-
राग्नि अर्थात् भूँख खूब बढ़ावे और बातके सब रोगोंको दूरकरे १ ।।
अथ बाजीकरण औषधि ।।
भुक्त्वोच्चटांक्षीरयुतांविलासी भुक्तंशतंसुन्दरिसु-
न्दरीणां । त्वंतावदेकासिमयातुसाद्य भुक्तारतौप-
श्यकुतूहलंमे २ ।।
अर्थ ।। सुन्दरि व शुद्ध चिर्मिटी अर्त्थात् सफेद घुँघुचीका चूर्ण
दूधमें मिलाकर पीने से पुरुष १०० स्त्रियोंको अकेला भोगसक्ता
है ।। तूतो अकेली है ।। ले भोगसमय मेरे आश्चर्यको देख २ ।।
सौभाग्यपुष्टबलशुक्रविवर्द्धनानि किंसन्तिभुवि
वह्निरसायनानि । कन्दर्पवर्धिनिपरन्तुसिताज्ययु
क्तादुग्धादृतेनममकोपिमतःप्रयोगः ३ ।।
अर्थ ।। सौभाग्य, पुष्टि, बल और वीर्यको बढ़ानवाल बहुतसे
रसायन औषधि क्या पृथ्वीपर नहीं हैं परन्तु मेरी सलाहमें का-
मदेवको बढ़ानेवाला मिश्री और घी मिले दूधसेपरे दूसरा उत्तम
प्रयोग नहीं है ३ ।।
अथ कासश्वास चिकित्सा बर्णन ।।
घनविश्वशिगगुडजागुटिका त्रिदिनंवदनाम्बु
52 śivaratnasaṃgraha |
atha vaidyaka mata saṃkṣepa varṇana | davāī pācaka aura bhūkhakī ||
trikaṭukamajamodā saindhavaṃjīrakedvai samadharaṇadhṛtā
nāmaṣṭamohiṃgubhāgaḥ | prathamakavalabhuktaṃ sarpiṣācūrṇame
tajjanayatijaṭharagninvātarogāṃścahanti 1 ||
artha || trikuṭā, ajamodā, seṃdhānona donoṃ jīre ina sabako
barābarale inase āṭhaveṃ hissekī hīṃga lekara cūrṇa banāva aura no-
jana ke samaya ghīke sātha ki kavala is cūrṇakā kare to jaṭha-
rāgni arthāt bhūṁkha khūba baढ़āve aura bātake saba rogoṃko dūrakare 1 ||
atha bājīkaraṇa auṣadhi ||
bhuktvoccaṭāṃkṣīrayutāṃvilāsī bhuktaṃśataṃsundarisu-
ndarīṇāṃ | tvaṃtāvadekāsimayātusādya bhuktārataupa-
śyakutūhalaṃme 2 ||
artha || sundari va śuddha cirmiṭī artthāt sapheda ghuṁghucīkā cūrṇa
dūdhameṃ milākara pīne se puruṣa 100 striyoṃko akelā bhogasaktā
hai || tūto akelī hai || le bhogasamaya mere āścaryako dekha 2 ||
saubhāgyapuṣṭabalaśukravivarddhanāni kiṃsantibhuvi
vahnirasāyanāni | kandarpavardhiniparantusitājyayu
ktādugdhādṛtenamamakopimataḥprayogaḥ 3 ||
artha || saubhāgya, puṣṭi, bala aura vīryako baढ़ānavāla bahutase
rasāyana auṣadhi kyā pṛthvīpara nahīṃ haiṃ parantu merī salāhameṃ kā-
madevako baढ़ānevālā miśrī aura ghī mile dūdhasepare dūsarā uttama
prayoga nahīṃ hai 3 ||
atha kāsaśvāsa cikitsā barṇana ||
ghanaviśvaśigaguḍajāguṭikā tridinaṃvadanāmbu
अथ वैद्यक मत संक्षेप वर्णन । दवाई पाचक और भूखकी ।।
त्रिकटुकमजमोदा सैन्धवंजीरकेद्वै समधरणधृता
नामष्टमोहिंगुभागः । प्रथमकवलभुक्तं सर्पिषाचूर्णमे
तज्जनयतिजठरग्निन्वातरोगांश्चहन्ति १ ।।
अर्थ ।। त्रिकुटा, अजमोदा, सेंधानोन दोनों जीरे इन सबको
बराबरले इनसे आठवें हिस्सेकी हींग लेकर चूर्ण बनाव और नो-
जन के समय घीके साथ कि कवल इस् चूर्णका करे तो जठ-
राग्नि अर्थात् भूँख खूब बढ़ावे और बातके सब रोगोंको दूरकरे १ ।।
अथ बाजीकरण औषधि ।।
भुक्त्वोच्चटांक्षीरयुतांविलासी भुक्तंशतंसुन्दरिसु-
न्दरीणां । त्वंतावदेकासिमयातुसाद्य भुक्तारतौप-
श्यकुतूहलंमे २ ।।
अर्थ ।। सुन्दरि व शुद्ध चिर्मिटी अर्त्थात् सफेद घुँघुचीका चूर्ण
दूधमें मिलाकर पीने से पुरुष १०० स्त्रियोंको अकेला भोगसक्ता
है ।। तूतो अकेली है ।। ले भोगसमय मेरे आश्चर्यको देख २ ।।
सौभाग्यपुष्टबलशुक्रविवर्द्धनानि किंसन्तिभुवि
वह्निरसायनानि । कन्दर्पवर्धिनिपरन्तुसिताज्ययु
क्तादुग्धादृतेनममकोपिमतःप्रयोगः ३ ।।
अर्थ ।। सौभाग्य, पुष्टि, बल और वीर्यको बढ़ानवाल बहुतसे
रसायन औषधि क्या पृथ्वीपर नहीं हैं परन्तु मेरी सलाहमें का-
मदेवको बढ़ानेवाला मिश्री और घी मिले दूधसेपरे दूसरा उत्तम
प्रयोग नहीं है ३ ।।
अथ कासश्वास चिकित्सा बर्णन ।।
घनविश्वशिगगुडजागुटिका त्रिदिनंवदनाम्बु
52 śivaratnasaṃgraha |
atha vaidyaka mata saṃkṣepa varṇana | davāī pācaka aura bhūkhakī ||
trikaṭukamajamodā saindhavaṃjīrakedvai samadharaṇadhṛtā
nāmaṣṭamohiṃgubhāgaḥ | prathamakavalabhuktaṃ sarpiṣācūrṇame
tajjanayatijaṭharagninvātarogāṃścahanti 1 ||
artha || trikuṭā, ajamodā, seṃdhānona donoṃ jīre ina sabako
barābarale inase āṭhaveṃ hissekī hīṃga lekara cūrṇa banāva aura no-
jana ke samaya ghīke sātha ki kavala is cūrṇakā kare to jaṭha-
rāgni arthāt bhūṁkha khūba baढ़āve aura bātake saba rogoṃko dūrakare 1 ||
atha bājīkaraṇa auṣadhi ||
bhuktvoccaṭāṃkṣīrayutāṃvilāsī bhuktaṃśataṃsundarisu-
ndarīṇāṃ | tvaṃtāvadekāsimayātusādya bhuktārataupa-
śyakutūhalaṃme 2 ||
artha || sundari va śuddha cirmiṭī artthāt sapheda ghuṁghucīkā cūrṇa
dūdhameṃ milākara pīne se puruṣa 100 striyoṃko akelā bhogasaktā
hai || tūto akelī hai || le bhogasamaya mere āścaryako dekha 2 ||
saubhāgyapuṣṭabalaśukravivarddhanāni kiṃsantibhuvi
vahnirasāyanāni | kandarpavardhiniparantusitājyayu
ktādugdhādṛtenamamakopimataḥprayogaḥ 3 ||
artha || saubhāgya, puṣṭi, bala aura vīryako baढ़ānavāla bahutase
rasāyana auṣadhi kyā pṛthvīpara nahīṃ haiṃ parantu merī salāhameṃ kā-
madevako baढ़ānevālā miśrī aura ghī mile dūdhasepare dūsarā uttama
prayoga nahīṃ hai 3 ||
atha kāsaśvāsa cikitsā barṇana ||
ghanaviśvaśigaguḍajāguṭikā tridinaṃvadanāmbu