Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śukla, Śivarāma
Śivaratnasaṅgraha — Lakhanaū, [1900?]

DOI Page / Citation link:
https://doi.org/10.11588/diglit.32252#0056
Overview
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
५४ शिवरत्नसंग्रह ।
की पथरी को तुरत हटावै ।। इसका गुण कहां तक बर्णन करैं ।
जो सेवै तो रोग कभी न आवै ।।
अथ ज्योतिष संक्षेप बर्णन ।। यात्रिकनके जाने के योग्यनक्षत्र ।।
अश्विनि पुष्य पुनर्वसु हस्त धनिष्ठा जानि। श्रवण मित्र मृगशिर
बहुरि रेवति नव शुभ मानि १ मध्यम यात्राके योग्य नक्षत्र ।।
मूल रोहणी शतभिखा तीन उत्तरा जानि । गुण पूर्वा ज्येष्ठा ब-
हुरि मध्यम गमन बखानि १ यात्रा बर्जित ।। अश्लेषा आर्द्रा मघा
स्वाति सहित कृतिकासु । अरु विशाष चित्रा भरणि वर्जित
अष्ट प्रकासु १ भद्रामें कर्तव्य कार्य्य ।। नृप दर्शन अरु युद्ध भय
नदीतरण बिष काम । मारण बन्धन नवगवन ऋतु स्नान रति
थाम १ संकट वैद्य बुलावनो उच्चाटन पशुकाज । भद्रा मधि कीन्हे
सुखद कहें सकल द्विजराज २ योगिनी बिचार ।। परिवा नवमी
योगिनी पूर्ब चढ़ी गजलक्ष । तीज एकादशि अग्निमें बाहन अजा
प्रतक्ष १ पंचमि तेरसि व्याघ्र चढ़ि दक्षिणमें तेहि बास । चौथि द्वा-
दशी खर चढ़ी नैऋतकरै निवास २ षष्ठी चौदशि पश्चिमें वृषभ
सुवाहन साज । पूनो सप्तमि सांड़िनी बाहन वाहिबराज ३ द्वै-
जरु दशमी उत्तरहिं अश्व सुबाहन जान । आठे मावस श्वान
चढ़ि बास करै ईशान ४ योगिनी का शुभाशुभ ।। बायें पृष्ठे यो-
गिनी सुख सम्पति शुभ जान । द्रव्य नशावै दाहिनी सन्मुख
लेइ जो प्रान ५ काल विचार ।। रबि उत्तर बाइब शशी भौम प्र-
तीची मानि । बुध नैऋत दक्षिण गुरू शुक्र अग्नि जिय जानि १
शनि पूरब दिशि कहतहैं सात बार दिशिसात । कालका शुभा-
शुभ ।। काल दाहिने शुभ महा सम्मुख अति उत्पात २ यात्रा के
समय शुभ ।। चलते स्वर पद प्रथम धरि गवन करै जो कोय ।
विघ्न न आवे निकट तेहि सिद्धि कार्य्य सब होय ३ यात्रा की
संक्रान्ति बिचार ।। यात्रा अतिही दूरकी कियो चहै नर जौन ।
ताहि मेष की सिंहकी धनकी शुभ संक्रौन १ यात्राके समय लग्न
बिचार ।। दहिने सन्मुख लग्न जो होइ सिद्धि सब काज । बायें


54 śivaratnasaṃgraha |
kī patharī ko turata haṭāvai || isakā guṇa kahāṃ taka barṇana karaiṃ |
jo sevai to roga kabhī na āvai ||
atha jyotiṣa saṃkṣepa barṇana || yātrikanake jāne ke yogyanakṣatra ||
aśvini puṣya punarvasu hasta dhaniṣṭhā jāni| śravaṇa mitra mṛgaśira
bahuri revati nava śubha māni 1 madhyama yātrāke yogya nakṣatra ||
mūla rohaṇī śatabhikhā tīna uttarā jāni | guṇa pūrvā jyeṣṭhā ba-
huri madhyama gamana bakhāni 1 yātrā barjita || aśleṣā ārdrā maghā
svāti sahita kṛtikāsu | aru viśāṣa citrā bharaṇi varjita
aṣṭa prakāsu 1 bhadrāmeṃ kartavya kāryya || nṛpa darśana aru yuddha bhaya
nadītaraṇa biṣa kāma | māraṇa bandhana navagavana ṛtu snāna rati
thāma 1 saṃkaṭa vaidya bulāvano uccāṭana paśukāja | bhadrā madhi kīnhe
sukhada kaheṃ sakala dvijarāja 2 yoginī bicāra || parivā navamī
yoginī pūrba caढ़ī gajalakṣa | tīja ekādaśi agnimeṃ bāhana ajā
pratakṣa 1 paṃcami terasi vyāghra caढ़i dakṣiṇameṃ tehi bāsa | cauthi dvā-
daśī khara caढ़ī naiṛtakarai nivāsa 2 ṣaṣṭhī caudaśi paścimeṃ vṛṣabha
suvāhana sāja | pūno saptami sāṃड़inī bāhana vāhibarāja 3 dvai-
jaru daśamī uttarahiṃ aśva subāhana jāna | āṭhe māvasa śvāna
caढ़i bāsa karai īśāna 4 yoginī kā śubhāśubha || bāyeṃ pṛṣṭhe yo-
ginī sukha sampati śubha jāna | dravya naśāvai dāhinī sanmukha
lei jo prāna 5 kāla vicāra || rabi uttara bāiba śaśī bhauma pra-
tīcī māni | budha naiṛta dakṣiṇa gurū śukra agni jiya jāni 1
śani pūraba diśi kahatahaiṃ sāta bāra diśisāta | kālakā śubhā-
śubha || kāla dāhine śubha mahā sammukha ati utpāta 2 yātrā ke
samaya śubha || calate svara pada prathama dhari gavana karai jo koya |
vighna na āve nikaṭa tehi siddhi kāryya saba hoya 3 yātrā kī
saṃkrānti bicāra || yātrā atihī dūrakī kiyo cahai nara jauna |
tāhi meṣa kī siṃhakī dhanakī śubha saṃkrauna 1 yātrāke samaya lagna
bicāra || dahine sanmukha lagna jo hoi siddhi saba kāja | bāyeṃ


 
Annotationen