Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Hinweis: Ihre bisherige Sitzung ist abgelaufen. Sie arbeiten in einer neuen Sitzung weiter.
Metadaten

Śrīmadbhāgavatam (prathamaskandhaṃ): Atha prathamaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42878#0058
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०प्र०
५०

आगिकरिके जरे संते बाहर बैठी पतिव्रता ऐसी जो गान्धारी सो वांई अग्नि में प्रवेश करैगी ५७ और विदुरहैं सो हे युधिष्ठिर ! ता आश्चर्य्य कूं देखिकरिके हर्ष और शोक इन करिके युक्त ता
स्थानतें तीर्थ सेवनकरिबेकूं जायँगे ५८ ऐसे कहिकरिके तुम्बुरु सहित जो नारद सो स्वर्गकूं जातभये राजा युधिष्ठिर हैं सो नारदजी कों जो वचन ताहि हृदय में धरिके शोककों त्यागकरतभये ५९
इति श्रीभागवतेप्रथमस्कन्धेटीकायां त्रयोदशोऽध्यायः १३ ॥
( चतुर्दशेत्वरिष्टानिदृष्ट्वाराजाविशङ्कतः ।। अशृणोदर्जुनात्कृष्णतिरोधानमितीर्यते १ चौदह के अध्याय में राजा युधिष्ठिर अरिष्टहैं तिनें देखि करिके शंका करतभये और अर्ज्जुन तें श्रीकृष्णको अ-
न्तर्हित होना ताहि सुनत भये यह वर्णन करें हैं १ ) सूतजी शौनकजी सूं कहे हैं बन्धुनके देखिबेकी इच्छा करिके और पुण्यहै यश जिनकों ऐसे जो श्रीकृष्ण तिनकों अभिप्राय जानिबे के लिये
कः ५८ इत्युक्त्वाऽथारुहत्स्वर्गंनारदःसहतुम्बुरुः ।। युधिष्ठिरोवचस्तस्यहृदिकृत्वाऽजहाच्छुचः ५९ इतिश्रीभागवतेमहापुराणेप्रथमस्कन्धेत्रयोदशोऽध्यायः १३॥
सूतउवाच ॥ संप्रस्थितेद्वारकायां जिष्णौबन्धुदिदृक्षया ।। ज्ञातुञ्चपुण्यश्लोकस्यकृष्णस्यचविचेष्ठितम् १ व्यतीताःकतिचिन्मासास्तदानायात्ततोऽर्जुनः ।।
ददर्शघोररूपाणिनिमित्तानिकुरुद्वह २ कालस्यचगतिंरौद्रां विपर्यस्तर्तुधर्मणः ॥ पापीयसींनृणांवार्त्तां क्रोधलोभानृतात्मनाम् ३ जिह्मप्रायंव्यवहृतं शा
ठ्यमिश्रंचसौहृदम् ।। पितृमातृसुहृद् भ्रानृदम्पतीनांचकल्कनम् ४ निमित्तान्यत्यरिष्टानि कालेत्वनुगतेनृणाम् ।। लोभाद्यधर्मप्रकृतिं दृष्ट्वोवाचानुजंनृ
पः ५ युधिष्ठिरउवाच ॥ संप्रेषितोद्वारकायां जिष्णुर्बन्धुदिदृक्षया ।। ज्ञातुंच पुण्यश्लोकस्य कृष्णस्यचविचेष्टितम् ६ गताःसप्ताधुनामासाभीमसेनतवानुजः ।।
नायातिकस्यवाहेतोर्नाहंवेदेदमञ्जसा ७ अपिदेवर्षिणादिष्टः सकालोयमुपस्थितः ॥ यदात्मनोऽङ्गमाक्रीडं भगवानुत्सिंसृक्षति ८ यस्मान्नःसम्पदोराज्यं
दाराःप्राणाःकुलंप्रजाः ॥ आसन्सपत्नविजयो लोकाश्चयदनुग्रहात् ९ पश्योत्पातान्नरव्याघ्र दिव्यान्भौमान्सदैहिकान् ॥ दारुणाञ्छंसतोदूराद्भयं
अर्ज्जुनहै सो राजाने द्वारकामें भेज्यो १ अर्ज्जुन कूं सात महीना व्यतीत होत भये तोऊ अर्ज्जुनहै सो द्वारकातें न आवत भयो ता समय राजा युधिष्ठिर घोररूप जे उत्पात तिनें देखतभये २
कालकी गति भयंकर देखी ऋतुनके धर्म्म विपरीत देखे लोकनकी जीविका पापरूप देखी क्रोध लोभ झूठ इन करिके युक्त मन देख्यो ३ कपट जामें बहुत ऐसो व्यवहार देख्यो लोक ठगिबे कूं
मित्र भाव देख्यो पिता भैया मुहृद् माता स्त्री पुरुषन में कलह देख्यो ४ घोर जे अरिष्टहैं तिनें देखिके और मनुष्यन की लोभादिक अधर्ममें जो प्रकृति ताहि देखिके छोटो भैया जो भीम ता-
सूं राजा बोलत भये ५ बन्धुन के देखिबे के लिये श्रीकृष्णकी चेष्ठा जानिबेके लिये अर्ज्जुनहै सो द्वारका में पटायो ६ अब सातमहीना व्यतीतभये हे भीमसेन ! तेरो छोटो भैया अर्ज्जुन कौन
कारण करिके नहीं आयो सो मैं नहीं जातूं हूं ७ जो नारदजी ने कह्यो जो समय सोई कहा प्राप्तभयो जा समयमें भगवान् अपनी क्रीड़ाकों साधनअङ्ग ताहि अन्तर्हित करेंगे ८ जा श्रीकृष्णतें हम
कूं संपत्ति राज्य स्त्री प्राण कुल प्रजा ये होतभये और जा श्रीकृष्ण के अनुग्रहतें वैरीनकों विजय और उत्तम लोक ते होतभये ९ हे नरनमें श्रेष्ठ भीम ! स्वर्गमें भये भूमिमेंभये ऐसे जे उत्पात तिनें तूं

अ०
१३

५०

bhā0pra0
50

āgikarike jare saṃte bāhara baiṭhī pativratā aisī jo gāndhārī so vāṃī agni meṃ praveśa karaigī 57 aura vidurahaiṃ so he yudhiṣṭhira ! tā āścaryya kūṃ dekhikarike harṣa aura śoka ina karike yukta tā
sthānateṃ tīrtha sevanakaribekūṃ jāyaṁge 58 aise kahikarike tumburu sahita jo nārada so svargakūṃ jātabhaye rājā yudhiṣṭhira haiṃ so nāradajī koṃ jo vacana tāhi hṛdaya meṃ dharike śokakoṃ tyāgakaratabhaye 59
iti śrībhāgavateprathamaskandheṭīkāyāṃ trayodaśo 'dhyāyaḥ 13 ||
( caturdaśetvariṣṭānidṛṣṭvārājāviśaṅkataḥ || aśṛṇodarjunātkṛṣṇatirodhānamitīryate 1 caudaha ke adhyāya meṃ rājā yudhiṣṭhira ariṣṭahaiṃ tineṃ dekhi karike śaṃkā karatabhaye aura arjjuna teṃ śrīkṛṣṇako a-
ntarhita honā tāhi sunata bhaye yaha varṇana kareṃ haiṃ 1 ) sūtajī śaunakajī sūṃ kahe haiṃ bandhunake dekhibekī icchā karike aura puṇyahai yaśa jinakoṃ aise jo śrīkṛṣṇa tinakoṃ abhiprāya jānibe ke liye
kaḥ 58 ityuktvā 'thāruhatsvargaṃnāradaḥsahatumburuḥ || yudhiṣṭhirovacastasyahṛdikṛtvā 'jahācchucaḥ 59 itiśrībhāgavatemahāpurāṇeprathamaskandhetrayodaśo 'dhyāyaḥ 13||
sūtaüvāca || saṃprasthitedvārakāyāṃ jiṣṇaubandhudidṛkṣayā || jñātuñcapuṇyaślokasyakṛṣṇasyacaviceṣṭhitam 1 vyatītāḥkaticinmāsāstadānāyāttato 'rjunaḥ ||
dadarśaghorarūpāṇinimittānikurudvaha 2 kālasyacagatiṃraudrāṃ viparyastartudharmaṇaḥ || pāpīyasīṃnṛṇāṃvārttāṃ krodhalobhānṛtātmanām 3 jihmaprāyaṃvyavahṛtaṃ śā
ṭhyamiśraṃcasauhṛdam || pitṛmātṛsuhṛd bhrānṛdampatīnāṃcakalkanam 4 nimittānyatyariṣṭāni kāletvanugatenṛṇām || lobhādyadharmaprakṛtiṃ dṛṣṭvovācānujaṃnṛ
paḥ 5 yudhiṣṭhiraüvāca || saṃpreṣitodvārakāyāṃ jiṣṇurbandhudidṛkṣayā || jñātuṃca puṇyaślokasya kṛṣṇasyacaviceṣṭitam 6 gatāḥsaptādhunāmāsābhīmasenatavānujaḥ ||
nāyātikasyavāhetornāhaṃvededamañjasā 7 apidevarṣiṇādiṣṭaḥ sakāloyamupasthitaḥ || yadātmano 'ṅgamākrīḍaṃ bhagavānutsiṃsṛkṣati 8 yasmānnaḥsampadorājyaṃ
dārāḥprāṇāḥkulaṃprajāḥ || āsansapatnavijayo lokāścayadanugrahāt 9 paśyotpātānnaravyāghra divyānbhaumānsadaihikān || dāruṇāñchaṃsatodūrādbhayaṃ
arjjunahai so rājāne dvārakāmeṃ bhejyo 1 arjjuna kūṃ sāta mahīnā vyatīta hota bhaye toū arjjunahai so dvārakāteṃ na āvata bhayo tā samaya rājā yudhiṣṭhira ghorarūpa je utpāta tineṃ dekhatabhaye 2
kālakī gati bhayaṃkara dekhī ṛtunake dharmma viparīta dekhe lokanakī jīvikā pāparūpa dekhī krodha lobha jhūṭha ina karike yukta mana dekhyo 3 kapaṭa jāmeṃ bahuta aiso vyavahāra dekhyo loka ṭhagibe kūṃ
mitra bhāva dekhyo pitā bhaiyā muhṛd mātā strī puruṣana meṃ kalaha dekhyo 4 ghora je ariṣṭahaiṃ tineṃ dekhike aura manuṣyana kī lobhādika adharmameṃ jo prakṛti tāhi dekhike choṭo bhaiyā jo bhīma tā-
sūṃ rājā bolata bhaye 5 bandhuna ke dekhibe ke liye śrīkṛṣṇakī ceṣṭhā jānibeke liye arjjunahai so dvārakā meṃ paṭāyo 6 aba sātamahīnā vyatītabhaye he bhīmasena ! tero choṭo bhaiyā arjjuna kauna
kāraṇa karike nahīṃ āyo so maiṃ nahīṃ jātūṃ hūṃ 7 jo nāradajī ne kahyo jo samaya soī kahā prāptabhayo jā samayameṃ bhagavān apanī krīड़ākoṃ sādhanaaṅga tāhi antarhita kareṃge 8 jā śrīkṛṣṇateṃ hama
kūṃ saṃpatti rājya strī prāṇa kula prajā ye hotabhaye aura jā śrīkṛṣṇa ke anugrahateṃ vairīnakoṃ vijaya aura uttama loka te hotabhaye 9 he naranameṃ śreṣṭha bhīma ! svargameṃ bhaye bhūmimeṃbhaye aise je utpāta tineṃ tūṃ

a0
13

50
 
Annotationen