Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Hinweis: Ihre bisherige Sitzung ist abgelaufen. Sie arbeiten in einer neuen Sitzung weiter.
Metadaten

Śrīmadbhāgavatam (prathamaskandhaṃ): Atha prathamaskandhaṃ Śrīmadbhāgavatam — [Lakhanaū], [circa 1900]

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.42878#0077
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
भा०प्र०
६९

अ०
१८

एक ऋषिको आश्रम तामें प्रवेश करतभयो ता आश्रम में बैठे शान्त मूंदे हैं नेत्र जिनने २५ रोकी हैं इन्द्रिय प्राण मन बुद्धि जिनने तीनि जे स्थान तिन तें परे जो पद ताहि प्राप्तभयो
ब्रह्मभूत विकाररहित हैं २६ बिखरी जे जटा तिन करिके ढके मृगचर्म ओढ़े हैं ता प्रकार के जो मुनि तिनसूं प्यासके मारे सूखिगयो है कण्ठ जाकों ऐसो जो राजा सो जल मांगत
भयो २७ तहां नहीं पायो है आसन बैटिबेकों स्थान जापे नहीं पायो है अर्ध आदर जाने सो राजा ब्राह्मण ने मेरी अवज्ञाकरी ऐसे मानिके क्रोध करतभयो २८ भूख प्यासके मारे व्याकुल है
देह जाकों ऐसो जो परीक्षित् ताके पहिले कभूं भयो नहीं ऐसो क्रोध मत्सर अकस्मात् ब्राह्मण प्रति होतभयो २९ सो राजा क्रोधके मारे धनुष् के गोसासूं मर्यो सांप ताहि उठाइके ब्राह्मण के
कंधेपर धरि करिके अपने पुरकूं आवतभयो ३० यह ब्राह्मण निश्चल है सब इन्द्रिय जाकी ऐसो बैत्यो है याने बिचारी यह नीच क्षत्रिय इनकरि मोकूं कहा प्रयोजनहै यातें छूटी समाधिहै कै सां-
प्रविवेशतमाश्रमम् ।। ददर्शमुनिमासीनं शान्तंमीलितलोचनम् २५ प्रतिरुद्धेन्द्रियप्राणमनोबुद्धिमुपारतम् ।। स्थानत्रयात्परंप्राप्तंब्रह्मभूतमविक्रियम् २६
विप्रकीर्णजटाच्छन्नंरौरवेणाजिनेनच ॥ विशुष्यत्तालुरुदकं तथाभूतमयाचत २७ अलब्धतृणभूम्यादिरसंप्राप्तार्धसूनृतः ।। अवज्ञातमिवात्मानं मन्यमान
श्चुकोपह २८ अभूतपूर्वःसहसाक्षुत्तृड्भ्यामर्दितात्मनः ॥ ब्राह्मणंप्रत्यभूद्ब्रह्मन्मत्सरोमन्युरेवच २९ सतुब्रह्मऋषेंरंसे गतासुमुरगंरुषा ॥ विनिर्गच्छन्धनुः
कोट्यानिधायपुरमागमत् ३० एषकिन्निभृताशेषकरणोमीलितेक्षणः ।। मृषासमाधिराहोस्वित् किन्नुस्यात्क्षत्रबन्धुभिः ३१ तस्यपुत्रोतितेजस्वीविहरन्बाल
कोर्मकैः ।। राज्ञाऽघंप्रापितंतातंश्रुत्वातत्रेदमब्रवीत् ३२ अहोअधर्मःपालानांपीव्नांबलिभुजामिवा ।। स्वामिन्यघंयद्दासानांद्वारपानांशुनामिव ३३ ब्राह्मणैः
क्षत्रबन्धुर्हिद्वारपालोनिरूपितः ॥ सकथन्तद्गृहेदास्थः सभाण्डंभोक्तुमर्हति ३४ कृष्णेगतेभगवतिशास्तर्युत्पथगामिनाम् ।। तद्भिन्नसेतूनद्याहं शास्मिपश्य
तमेबलम् ३५ इत्युक्त्वारोषताम्राक्षोवयस्यानृषिबालकान् ।। कौशिक्यापउपस्पृश्यवाग्वज्रंविससर्जह ३६ इतिलङ्घितमर्यादं तक्षकःसप्तमेहनि ।। दङ्क्ष्यति
चीहै यह जानिबे के लिये सांप डारिके चल्यो आयो ३१ ता ब्राह्मणकों बेटा बेटा तेजस्वी बालकनके संग खेलेहै ताने सुनी मेरे पितापै राजा सांप डारिगयो है यह मुनिके यह वचन बोल-
तभयो ३२ अहो बड़ो अधर्महै खाइ खाइके कौआन कैसी नांई मोटेभये ऐसे जे राजा ते दास होके स्वामी में अपराध करे हैं जैसे द्वारपालक कुत्ताहैं ते अपराध करैं हैं ३३ ब्राह्मणनने राजा है
सो अपने द्वारकों पालक कियोहै सो द्वारपै बैठिके भीतर घरमें जाइके भांड़े में धरी जो वस्तु ताहि खाइबेको कैसे योग्य है ३४ उत्पथगामीनकूं शिक्षादेनवारे भगवान् श्रीकृष्ण गये तब तोरीहै मर्या-
द जिनने ऐसे राजा तिनें मैं दण्ड देउँगो मेरे बलकूं देखौ ३५ क्रोध करिके लाल हैं आंखि जाकी ऐसो जो ब्राह्मणवालक सो और ऋषिन के बेटा अपने सखा तिनसूं ऐसे कहिके कौशिकी
नदीकों जल ताहि आचमन करिके शाप देतभयो ३६ ऐसे लांघी है मर्य्यादा जाने कुलकूं अंगारके तुल्य मेरे पिताकों द्रोही ऐसो जो यह राजा ताहि मेरो पठायो तक्षक सो आजके सातवें दिन

१९

bhā0pra0
69

a0
18

eka ṛṣiko āśrama tāmeṃ praveśa karatabhayo tā āśrama meṃ baiṭhe śānta mūṃde haiṃ netra jinane 25 rokī haiṃ indriya prāṇa mana buddhi jinane tīni je sthāna tina teṃ pare jo pada tāhi prāptabhayo
brahmabhūta vikārarahita haiṃ 26 bikharī je jaṭā tina karike ḍhake mṛgacarma oढ़e haiṃ tā prakāra ke jo muni tinasūṃ pyāsake māre sūkhigayo hai kaṇṭha jākoṃ aiso jo rājā so jala māṃgata
bhayo 27 tahāṃ nahīṃ pāyo hai āsana baiṭibekoṃ sthāna jāpe nahīṃ pāyo hai ardha ādara jāne so rājā brāhmaṇa ne merī avajñākarī aise mānike krodha karatabhayo 28 bhūkha pyāsake māre vyākula hai
deha jākoṃ aiso jo parīkṣit tāke pahile kabhūṃ bhayo nahīṃ aiso krodha matsara akasmāt brāhmaṇa prati hotabhayo 29 so rājā krodhake māre dhanuṣ ke gosāsūṃ maryo sāṃpa tāhi uṭhāike brāhmaṇa ke
kaṃdhepara dhari karike apane purakūṃ āvatabhayo 30 yaha brāhmaṇa niścala hai saba indriya jākī aiso baityo hai yāne bicārī yaha nīca kṣatriya inakari mokūṃ kahā prayojanahai yāteṃ chūṭī samādhihai kai sāṃ-
praviveśatamāśramam || dadarśamunimāsīnaṃ śāntaṃmīlitalocanam 25 pratiruddhendriyaprāṇamanobuddhimupāratam || sthānatrayātparaṃprāptaṃbrahmabhūtamavikriyam 26
viprakīrṇajaṭācchannaṃrauraveṇājinenaca || viśuṣyattālurudakaṃ tathābhūtamayācata 27 alabdhatṛṇabhūmyādirasaṃprāptārdhasūnṛtaḥ || avajñātamivātmānaṃ manyamāna
ścukopaha 28 abhūtapūrvaḥsahasākṣuttṛḍbhyāmarditātmanaḥ || brāhmaṇaṃpratyabhūdbrahmanmatsaromanyurevaca 29 satubrahmaṛṣeṃraṃse gatāsumuragaṃruṣā || vinirgacchandhanuḥ
koṭyānidhāyapuramāgamat 30 eṣakinnibhṛtāśeṣakaraṇomīlitekṣaṇaḥ || mṛṣāsamādhirāhosvit kinnusyātkṣatrabandhubhiḥ 31 tasyaputrotitejasvīviharanbāla
kormakaiḥ || rājñā 'ghaṃprāpitaṃtātaṃśrutvātatredamabravīt 32 ahoadharmaḥpālānāṃpīvnāṃbalibhujāmivā || svāminyaghaṃyaddāsānāṃdvārapānāṃśunāmiva 33 brāhmaṇaiḥ
kṣatrabandhurhidvārapālonirūpitaḥ || sakathantadgṛhedāsthaḥ sabhāṇḍaṃbhoktumarhati 34 kṛṣṇegatebhagavatiśāstaryutpathagāminām || tadbhinnasetūnadyāhaṃ śāsmipaśya
tamebalam 35 ityuktvāroṣatāmrākṣovayasyānṛṣibālakān || kauśikyāpaüpaspṛśyavāgvajraṃvisasarjaha 36 itilaṅghitamaryādaṃ takṣakaḥsaptamehani || daṅkṣyati
cīhai yaha jānibe ke liye sāṃpa ḍārike calyo āyo 31 tā brāhmaṇakoṃ beṭā beṭā tejasvī bālakanake saṃga khelehai tāne sunī mere pitāpai rājā sāṃpa ḍārigayo hai yaha munike yaha vacana bola-
tabhayo 32 aho baड़o adharmahai khāi khāike kauāna kaisī nāṃī moṭebhaye aise je rājā te dāsa hoke svāmī meṃ aparādha kare haiṃ jaise dvārapālaka kuttāhaiṃ te aparādha karaiṃ haiṃ 33 brāhmaṇanane rājā hai
so apane dvārakoṃ pālaka kiyohai so dvārapai baiṭhike bhītara gharameṃ jāike bhāṃड़e meṃ dharī jo vastu tāhi khāibeko kaise yogya hai 34 utpathagāmīnakūṃ śikṣādenavāre bhagavān śrīkṛṣṇa gaye taba torīhai maryā-
da jinane aise rājā tineṃ maiṃ daṇḍa deuṁgo mere balakūṃ dekhau 35 krodha karike lāla haiṃ āṃkhi jākī aiso jo brāhmaṇavālaka so aura ṛṣina ke beṭā apane sakhā tinasūṃ aise kahike kauśikī
nadīkoṃ jala tāhi ācamana karike śāpa detabhayo 36 aise lāṃghī hai maryyādā jāne kulakūṃ aṃgārake tulya mere pitākoṃ drohī aiso jo yaha rājā tāhi mero paṭhāyo takṣaka so ājake sātaveṃ dina

19
 
Annotationen