Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Śrīrāmastavarājaḥ: prātarnivedanakārikā-daśāvatārastotra-catuḥślokībhāgavata-Śivadvādaśajyotirliṇgā-sametaḥ — Lucknow, 1898

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.29100#0016
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
१४ श्रीरामस्तवराजः ।
सने भणिमये वीरासने संस्थितम् ।। अग्रे
वाचयति प्रभज्जनसुते तत्त्वं मुनीन्द्रैः परं
व्याख्यातं भरतादिभिः परिवृतं रामं भजे
श्यामलम् ।। ९५ ।। रामं रत्नकिरीटकुण्ड-
लयुतं केयूरहारान्वितं सीतालंकृतवामभाग-
ममलं सिंहासनस्थं विभुम् ।। सुग्रीवादिह-
रीश्वरैःसुरगणैः संसेव्यमानंसदा विश्वामि-
त्रपराशरादिमुनिभिः संस्तूयमानं प्रभुम् ।।
।। ९६ ।। सकलगुणनिधानं योगिभिः स्तूयमा-
नं भुजविजितसमानं राक्षसेन्द्रादिमानम्।।
अहितनृपभयानं सीतया शोभमानं स्मृतहृ-
दयविमानं ब्रह्मरामाभिधानम् ।। ९७।। रघु-
वर तव मूर्तिर्मामके मानसाब्जे नरकगतिहरं
ते नामधेयं मुखे मे ।। अनिशमतुलभक्त्या
मस्तकं त्वत्पदाब्जे भवजलनिधिमग्नं रक्ष
मामार्तबन्धो ।। ९८ ।। रामरत्नमहं वन्दे चित्र-
कूटपतिंहरिम् ।। कौसल्याभक्तिसंभूतं जान-
कीकण्ठभूषणम् ।। ९९ ।। इति श्रीसनत्कु-


14 śrīrāmastavarājaḥ /
sane bhaṇimaye vīrāsane saṃsthitam // agre
vācayati prabhajjanasute tattvaṃ munīndraiḥ paraṃ
vyākhyātaṃ bharatādibhiḥ parivr̥taṃ rāmaṃ bhaje
śyāmalam // 95 // rāmaṃ ratnakirīṭakuṇḍa-
layutaṃ keyūrahārānvitaṃ sītālaṃkr̥tavāmabhāga-
mamalaṃ siṃhāsanasthaṃ vibhum // sugrīvādiha-
rīśvaraiḥsuragaṇaiḥ saṃsevyamānaṃsadā viśvāmi-
traparāśarādimunibhiḥ saṃstūyamānaṃ prabhum //
// 96 // sakalaguṇanidhānaṃ yogibhiḥ stūyamā-
naṃ bhujavijitasamānaṃ rākṣasendrādimānam//
ahitanr̥pabhayānaṃ sītayā śobhamānaṃ smr̥tahr̥-
dayavimānaṃ brahmarāmābhidhānam // 97// raghu-
vara tava mūrtirmāmake mānasābje narakagatiharaṃ
te nāmadheyaṃ mukhe me // aniśamatulabhaktyā
mastakaṃ tvatpadābje bhavajalanidhimagnaṃ rakṣa
māmārtabandho // 98 // rāmaratnamahaṃ vande citra-
kūṭapatiṃharim // kausalyābhaktisaṃbhūtaṃ jāna-
kīkaṇṭhabhūṣaṇam // 99 // iti śrīsanatku-
 
Annotationen