Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
वै. मा.
५२

यह कहकर आचमन करके उसे एक दिन के स्नान का पुण्य दिया । उसी समय राजा के सब पाप नष्ट हो गये
और वह छिपकली का शरीर त्यागकर सबके देखते-देखते दिव्य माला वस्त्र और आभूषण धारण करके दिव्य
विमान पर बैठकर उस ब्राह्मण को परिक्रमा और प्रणाम करके आज्ञा लेकर स्वर्गलोक को गया । देवताओं ने
इत्युक्त्वाऽप उपस्पृश्य ददौ पुण्यमनुत्तमम् ४३
यदा दत्तं ब्राह्मणेन स्नानं चैकदिने कृतम् ।तेन ध्वस्ताऽखिलाघस्तुत्यक्त्वा तां गृहगोधिकाम् ४४
दिव्यं विमानमारुह्य दिव्यस्रग्वस्त्रभूषणः । पश्यतामेव भूतानां मैथिलस्य गृहान्तरे ४५
वद्धाञ्जलिपुटो भूत्वा परिक्रम्म प्रणम्य च । अनुज्ञातो ययौ राजा स्तूयमानोऽमरैर्दिवम् ४६
तत्र भुक्त्वा महाभोगान्वर्षायुतमतन्द्रितः । स एव चेक्ष्वाकुकुले काकुत्स्थोऽभून्महाप्रभुः ४७
सप्तदीपवतीपालो ब्रह्मण्यः साधुसंमतः । देवेन्द्रस्य सखा विष्णोरंश एव महाप्रभुः ४८
उसकी प्रशंसा की । ४२-४६ । वहाँ दस हज़ार वर्ष तक सब मुख भोगकर इक्ष्वाकुवंश में महाप्रतापी काकुत्स्थ
नाम का राजा हुआ । ४७ । वह सातों द्वीपों का रक्षक, ब्रह्मण्य, साधुसंमत, इन्द्र का मित्र, विष्णु का अंश

अ० ६

५२

vai. mā.
52

yaha kahakara ācamana karake use eka dina ke snāna kā puṇya diyā | usī samaya rājā ke saba pāpa naṣṭa ho gaye
aura vaha chipakalī kā śarīra tyāgakara sabake dekhate-dekhate divya mālā vastra aura ābhūṣaṇa dhāraṇa karake divya
vimāna para baiṭhakara usa brāhmaṇa ko parikramā aura praṇāma karake ājñā lekara svargaloka ko gayā | devatāoṃ ne
ityuktvā 'pa upaspṛśya dadau puṇyamanuttamam 43
yadā dattaṃ brāhmaṇena snānaṃ caikadine kṛtam |tena dhvastā 'khilāghastutyaktvā tāṃ gṛhagodhikām 44
divyaṃ vimānamāruhya divyasragvastrabhūṣaṇaḥ | paśyatāmeva bhūtānāṃ maithilasya gṛhāntare 45
vaddhāñjalipuṭo bhūtvā parikramma praṇamya ca | anujñāto yayau rājā stūyamāno 'marairdivam 46
tatra bhuktvā mahābhogānvarṣāyutamatandritaḥ | sa eva cekṣvākukule kākutstho 'bhūnmahāprabhuḥ 47
saptadīpavatīpālo brahmaṇyaḥ sādhusaṃmataḥ | devendrasya sakhā viṣṇoraṃśa eva mahāprabhuḥ 48
usakī praśaṃsā kī | 42-46 | vahāṁ dasa hazāra varṣa taka saba mukha bhogakara ikṣvākuvaṃśa meṃ mahāpratāpī kākutstha
nāma kā rājā huā | 47 | vaha sātoṃ dvīpoṃ kā rakṣaka, brahmaṇya, sādhusaṃmata, indra kā mitra, viṣṇu kā aṃśa

a0 6

52
 
Annotationen