Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
वै. मा.
२७३

मुनि का वीर्य स्खलित हो गया । ६६ । उस वीर्य को किसी नटिन ने खा लिया, उससे महायशस्वी एक पुत्र
उत्पन्न हुआ जो वाल्मीकि नाम से संसार में प्रख्यात है । ६७ । उन्हीं वाल्मीकि मुनि ने कर्मों का बन्धन काटने-
वाली रामचन्द्र की दिव्य कथा मनोहर छन्दों में लिखी है । ६८ । श्रुतदेवजी बोले - हे भूपाल, देखो वैशाख-
माहात्म्य कैसा कल्याणदायक है जिसके प्रभाव से व्याध मार्ग चलनेवालों को जूते पहनाकर दुर्लभ ऋषि पद
जग्राह शलुषी काचित्तस्यां जज्ञे वनेचरः । वाल्मीकिरिति विख्यातो भुवनेषु महायशाः ६७
यो वै रामकथां दिव्यां स्वैः प्रबन्धैर्मनोहरैः । लोके प्रख्यापयामास कर्मबन्धनिकृन्तनीम् ६८
श्रुतदेव उवाच । पश्य वैशाखमाहात्म्यं भूपालाद्यापि भूतिदम् । व्याधोऽप्युपानहौ दत्त्वा ऋषित्वं
प्राप दुर्लभम् ६९ य इदं परमाख्यानं पापध्नं रोमहर्षणम् । शृणुयाच्छावयेद्वापि न भयः स्तनपो
भवेत् ७० इति स्क० पु० श्रीवैशाखमासमाहात्म्ये वाल्मीकेर्जन्मकथनन्नमैकविंशोऽध्यायः २१ ॥
को प्राप्त हुआ । ६९ । जो मनुष्य पापों का नाश करनेवाली, सुननेवाले को प्रसन्न करनेवाली यह कथा सुनता-
या कहता है उसे फिर संसार में जन्म नहीं लेना पड़ता । ७० । इति श्रीस्कन्दपुराणे वैशाखमासमाहात्म्ये
नारदाम्बरीषसंवादे व्याधोपाख्याने वाल्मीकेर्जन्मकथनं नामैकविंशोऽध्यायः । २१ ।

अ. २१

२७३

vai. mā.
273

muni kā vīrya skhalita ho gayā | 66 | usa vīrya ko kisī naṭina ne khā liyā, usase mahāyaśasvī eka putra
utpanna huā jo vālmīki nāma se saṃsāra meṃ prakhyāta hai | 67 | unhīṃ vālmīki muni ne karmoṃ kā bandhana kāṭane-
vālī rāmacandra kī divya kathā manohara chandoṃ meṃ likhī hai | 68 | śrutadevajī bole - he bhūpāla, dekho vaiśākha-
māhātmya kaisā kalyāṇadāyaka hai jisake prabhāva se vyādha mārga calanevāloṃ ko jūte pahanākara durlabha ṛṣi pada
jagrāha śaluṣī kācittasyāṃ jajñe vanecaraḥ | vālmīkiriti vikhyāto bhuvaneṣu mahāyaśāḥ 67
yo vai rāmakathāṃ divyāṃ svaiḥ prabandhairmanoharaiḥ | loke prakhyāpayāmāsa karmabandhanikṛntanīm 68
śrutadeva uvāca | paśya vaiśākhamāhātmyaṃ bhūpālādyāpi bhūtidam | vyādho 'pyupānahau dattvā ṛṣitvaṃ
prāpa durlabham 69 ya idaṃ paramākhyānaṃ pāpadhnaṃ romaharṣaṇam | śṛṇuyācchāvayedvāpi na bhayaḥ stanapo
bhavet 70 iti ska0 pu0 śrīvaiśākhamāsamāhātmye vālmīkerjanmakathanannamaikaviṃśo 'dhyāyaḥ 21 ||
ko prāpta huā | 69 | jo manuṣya pāpoṃ kā nāśa karanevālī, sunanevāle ko prasanna karanevālī yaha kathā sunatā-
yā kahatā hai use phira saṃsāra meṃ janma nahīṃ lenā paड़tā | 70 | iti śrīskandapurāṇe vaiśākhamāsamāhātmye
nāradāmbarīṣasaṃvāde vyādhopākhyāne vālmīkerjanmakathanaṃ nāmaikaviṃśo 'dhyāyaḥ | 21 |

a. 21

273
 
Annotationen