Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Bāladāsī
Vinayaprakāśa: jisameṃ Śrīdaśaraṣtha kumāra para brahma parameśvara nirākāra ... — Lakhanaū, 1880

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.32268#0005
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
श्रीगणेशायनमः
विनय प्रकाश
लेख्यते
अब गणनाथ नुमदिव्ज़मेरी मतिकरो ।। गौरीनन्द-
नकृपाकरिमेरी दुरमतिहरी ।। शिव सुतअनादिब्रह्म
गेरो कष्टदुखहरो ।। अनाथ नीरीजानि प्रभु भवजंजा-
लदरिद्र हरो ।।१।। मेरो बिश्वनाथ के चरणवचितलागी ।।
शिव समान दाता नगिँजगमेँपापितकोनहिँत्यागी।।
तारक मंत्रदेइ सवन को तारक बारुनलागी ।। बाल ना-
रीठाढ़ीडेवढ़ी पर मुक्ति हेतुबर माँगी ।। सबबिप्रमिलि
अर्जसुनियेमैहाउदुरवमें सानी ।। भुसुरकीमैँपद
अबबंदोँकरिये मेरीनिगहवानी ।। अवगुण मेरोचित
नगिंधरियेतुमहौकृपाकीखानि ।। नारीलखिशरण
मोहिँदीजेहरियेमेरी अज्ञानी ।।२।। वहीजाव श्ज़ाम
जहाँ रहेव रतियाँ ।। चिततुम्हारी अवरठौरहै भूठी झू-
टी कहत मोसोँ वतियाँ ।। मुख भरहस सोँ प्रीति औरसोँ
मैँख़ूबजानीतुम्हरीबतिया ।। मैँ सबबिधीतुम्हारी हौँ
प्यारी बृथाकाहे करतीतैँरिसियाँ ।। तैँतो मेगेप्राण-
यारीहै यह कहि नाय्ह लगावहृ छतियाँ ।। नैँनारी नतुम


śrīgaṇeśāyanamaḥ
vinaya prakāśa
lekhyate
aba gaṇanātha numadivज़merī matikaro || gaurīnanda-
nakṛpākarimerī duramatiharī || śiva sutaanādibrahma
gero kaṣṭadukhaharo || anātha nīrījāni prabhu bhavajaṃjā-
ladaridra haro ||1|| mero biśvanātha ke caraṇavacitalāgī ||
śiva samāna dātā nagiṁjagameṁpāpitakonahiṁtyāgī||
tāraka maṃtradei savana ko tāraka bārunalāgī || bāla nā-
rīṭhāढ़īḍevaढ़ī para mukti hetubara māṁgī || sababipramili
arjasuniyemaihāuduravameṃ sānī || bhusurakīmaiṁpada
ababaṃdoṁkariye merīnigahavānī || avaguṇa merocita
nagiṃdhariyetumahaukṛpākīkhāni || nārīlakhiśaraṇa
mohiṁdījehariyemerī ajñānī ||2|| vahījāva śज़āma
jahāṁ raheva ratiyāṁ || citatumhārī avaraṭhaurahai bhūṭhī jhū-
ṭī kahata mosoṁ vatiyāṁ || mukha bharahasa soṁ prīti aurasoṁ
maiṁख़ūbajānītumharībatiyā || maiṁ sababidhītumhārī hauṁ
pyārī bṛthākāhe karatītaiṁrisiyāṁ || taiṁto megeprāṇa-
yārīhai yaha kahi nāyha lagāvahṛ chatiyāṁ || naiṁnārī natuma


 
Annotationen