Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Hinweis: Ihre bisherige Sitzung ist abgelaufen. Sie arbeiten in einer neuen Sitzung weiter.
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
312

Charpentier, Uttaradhyayanasutram

pdyatale phuranenam havai saldbham narcissa atthdnam \
uvarim ca thdnaldbho jarnghahim thovam atthdnam ||
purisassa ya mahilde purisassa ya ddhind jahuttaphald \
mahilamsapurisamahildnam hoi vdmd jahuttaphala ||

15- There is another reading anuparicaranti according to S.
and also jattha for hoi.

16. D. quotes the following verses:

na vahnis trnakdsthesu nadibhir vd mahocladhih \
na cdivatmdrthas arena scikyas tarpayitum kvacit |j
yadi sydd ratnapurno ’pi Jambudvipah kathamcana \
aparydptali praharsdya lobharttasya jindih smrtah |]

17. This verse is identical with Niry. v. 299; it is doubtful
whether pavaddliai is to be read, or pavattai according to S.

18. D. quotes the following verses:
vatoddliuto dahati hutabhug deham ekam nardndm
matto nag ah kupitabhujagas cdikadeliam nilianti |
jhdnam silam vibhavavinayduddryavijhdnadehdn
sarvdn arthdn dahati vanitdmusmikdn dihikdms ca} ||

and

hrdy any ad vdcy any at kdye 'py any at puro ’tha prsthe ’nyat |
anyat tava mama cdnyat sarvam strindm kim apy anyat ||

20. S. confirms,the reading tarihinti.

Chapter 9.

D.: uktam astamam adhyayanam sdmpratam Namivaktavyatd-
nibaddham Namipravrajydkliyam navamam drabhyate j asya cdyam
abhisambandho 'nantarddhyayane nirlobhatvam uktam iha tu tad-
anusthita ihdiva devendrddipujopajdyata iti darsyate \ ity anena
sambandhendydtasydsyddhyayanasya prastdvanartham Namicaritam
tdvad ucyate \ iha ca yady api Namipravrajydiva prakrdntd tatha-
pi yathdyam pratyekabuddhas tathdnye 'pi Karakandvadayas traya
etatsamakalasuralokacyavanapravrajyagrahanakevalajndnotpattisid-
dhigatibhaja iti prasahgcito vineyavdirdgyotpddandrtham tadvakta-
vyatdpy abhidhhyate ||
 
Annotationen