Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Dūdhadāsa [Editor]
Rāmāśvamedha bhāṣā — Lakhanaū, 1900

DOI Page / Citation link:
https://doi.org/10.11588/diglit.32253#0051
Overview
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
रामाश्वमेध। ४९
नाथ बिपिनमहँ बाग मुनीशा । बांधा तुरग तहां जगदीशा ॥
सुवन घने ऋषि मुनिबरदेवा । हाथों हाथ करैं हय सेवा ॥
घेरा बाग जहां मख घोरा । रखवारन तब कीन्ह्यो शोरा ॥
त्यहि अवसर दुइ कुँवर अनोखे । शोर सुनत कतहूँ अतिचोखे ॥
रूपराशि सुठि अङ्घ सुहाई । बिधिअसछबिनहिंसकैबनाई ॥
उपमा नहिं त्रिभुवनमाँ कोऊ । जस सुन्दर मुनिबालक दोऊ ॥
कर शरविषम तूणिकटि बांधे । मैनचाप शोभित अति कांधे ॥
देखत छोट महा बलधामा । जीति सकै को करि संग्रामा ॥
दो० बयकिशोर सुखमा सदन कोटिकाम छबि लाज ।
सिंहनाद लौं शब्दकर आप तहां मखबाजा ॥
ताके भय सब सुभट डराई । भे बाहर तजि मुनि फुलवाई ॥
समिट ठाढ़भे लखि मैदानू । भयो क्रोध जनु प्रबल कृशानू ॥
होन चहत संग्राम अपारा । प्रभुआयसुजस होय तुम्हारा ॥
बोले तब कृपालु रघुराई । मिलै तुरग सो करहु उपाई ॥
इतनाकहि कटिकस्यो निषङ्गा । लीन्ह्यो हाथ कठिन शारङ्गा ॥
शीशनाय महिदेव मुनेशा । चढ़े तुरग तिहुँलोक नरेशा ॥
बिपिनप्रवेश कीन सियरवनू । साथऋषभअंगद सुतपवनू ॥
मुरछित बीर परे रणमाहीं । पगभर पन्थमिलै कहुँ नाहीं ॥
भरत लुषण रिपुदमन समेतू । सुभट सहित रण परे अचेतू ॥
सो० उमासुनोचितलाय याज्ञवल्क्य यह शुभचरित ।
भरद्वाज प्रति गाय बायसनाथ खगेश ते ॥
सुनि रघुबर इतिहास अनूपा । सुनहु सुता हेमञ्चल भूप ॥
हरनशोक संशय तम भारी । अरु चितचाव बढ़ावनहारी ॥
व्यापक ब्रह्म चराचर स्वामी । सुरनरअसुर जासु अनुगामी ॥
अविगत अविनाशी निष्कामा । स्वइ मम इष्ट उमा सियरामा ॥
असकहि कामधेनु शिरनावा । देखि दशा गिरिजा सुखपावा ।
लागे बहुरि कहन वृषकेतू । ज्यहिबिधि रामगये रणखेतू ॥


rāmāśvamedha| 49
nātha bipinamahaṁ bāga munīśā | bāṃdhā turaga tahāṃ jagadīśā ||
suvana ghane ṛṣi munibaradevā | hāthoṃ hātha karaiṃ haya sevā ||
gherā bāga jahāṃ makha ghorā | rakhavārana taba kīnhyo śorā ||
tyahi avasara dui kuṁvara anokhe | śora sunata katahūṁ aticokhe ||
rūparāśi suṭhi aṅgha suhāī | bidhiasachabinahiṃsakaibanāī ||
upamā nahiṃ tribhuvanamāṁ koū | jasa sundara munibālaka doū ||
kara śaraviṣama tūṇikaṭi bāṃdhe | mainacāpa śobhita ati kāṃdhe ||
dekhata choṭa mahā baladhāmā | jīti sakai ko kari saṃgrāmā ||
do0 bayakiśora sukhamā sadana koṭikāma chabi lāja |
siṃhanāda lauṃ śabdakara āpa tahāṃ makhabājā ||
tāke bhaya saba subhaṭa ḍarāī | bhe bāhara taji muni phulavāī ||
samiṭa ṭhāढ़bhe lakhi maidānū | bhayo krodha janu prabala kṛśānū ||
hona cahata saṃgrāma apārā | prabhuāyasujasa hoya tumhārā ||
bole taba kṛpālu raghurāī | milai turaga so karahu upāī ||
itanākahi kaṭikasyo niṣaṅgā | līnhyo hātha kaṭhina śāraṅgā ||
śīśanāya mahideva muneśā | caढ़e turaga tihuṁloka nareśā ||
bipinapraveśa kīna siyaravanū | sāthaṛṣabhaaṃgada sutapavanū ||
murachita bīra pare raṇamāhīṃ | pagabhara panthamilai kahuṁ nāhīṃ ||
bharata luṣaṇa ripudamana sametū | subhaṭa sahita raṇa pare acetū ||
so0 umāsunocitalāya yājñavalkya yaha śubhacarita |
bharadvāja prati gāya bāyasanātha khageśa te ||
suni raghubara itihāsa anūpā | sunahu sutā hemañcala bhūpa ||
haranaśoka saṃśaya tama bhārī | aru citacāva baढ़āvanahārī ||
vyāpaka brahma carācara svāmī | suranaraasura jāsu anugāmī ||
avigata avināśī niṣkāmā | svaï mama iṣṭa umā siyarāmā ||
asakahi kāmadhenu śiranāvā | dekhi daśā girijā sukhapāvā |
lāge bahuri kahana vṛṣaketū | jyahibidhi rāmagaye raṇakhetū ||


 
Annotationen