Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kurmī, Baijanātha [VerfasserIn]
Ṣaṭaṛtu varṇana: basanta, grīṣma, barṣā, śarada, hemanta, śiśira, ye chaoṃ ṛtuoṃ kā varṇana doha savaiya va kavittoṃ meṃ kiyāgayā hai — Lakhanaū, 1906

DOI Page / Citation link: 
https://doi.org/10.11588/diglit.36580#0012
Overview
loading ...
Facsimile
0.5
1 cm
facsimile
Scroll
OCR fulltext
४ षटऋतु वर्णन ।
खकीन पलास पलासनमें ११ तरुभांति अनेगिमृगाग
णबीचस्वछंदचरै निरभैअपनो । अति बातबहे झरकै
चलकैगरजै छपकै करिचोटहनो ॥ बचिये किन
भागि दुरौधरमें नहिं बैजसुनाथ पलासगनो । बिरहीब
धिबाधसक्रोधभरो नखशोणित सोंचुचुवातमनो १२ यह
बैरिबसंतकोआगमना ज्वरमैन मनोतन घालनको । मि
लिकूपथ योबनते गहरोकछु भैषजनाप्रतिपालन को ॥
बशिबालकहूं परिबैजसुनाथ कि भूलिगयो घरलालन
को । बचिये किमिकाल करालतेबालसबौर बिलोकि
रसालनको १३ तरुचंप कदंबन फूलनदे नवपल्लव ले-
नतमालनको । बनबेलि चमेलिन कुंजन पुंजन गुंजनदे
अलि मालनको ॥ दयनेह उगावन बैजसुनाथ प्रबासिन
के मनबालनको । हठि लालन आवत बालबनी किन
बौरन देहु रसालनको १४ दाहबियोग तपैबिरहा ज्वर
नींद क्षुधा नहिं आवत नेरे । योबन बातबलीपितकां
द्रपत्वौ कफकंठ बसंतहुघेरे ॥ शीतल मंद सुगंध समी
रसितंगलिये तन कंपकरेरे । दैरति औषध लालनबैद
मिलै तेहि काल मिटै रुज मेरे १५ जल आनँद मंगल
बीचिन बीच नचै बिचरै मन चाहगली । सब आपुलि
येकरधीमरसाज बसंतमिसैरचि केलि भली ॥ सहकार
उचाफति बैजसुनाथ समीर सुगंधित जालबली । जग
जीवन मीनन मीनधुजा करिबंशि बझावत किंशुकली
१६ वाग बिहार बिलोकि भली नव पल्लवलाल तमा
लनमाहीं । गुंज मलिंदन कूजत कोकिल फूलि पलाश
रहे चहुँधाहीं ॥ बैजसुनाथ बहार बसंतहि मोदित दैगर


4 ṣaṭaṛtu varṇana |
khakīna palāsa palāsanameṃ 11 tarubhāṃti anegimṛgāga
ṇabīcasvachaṃdacarai nirabhaiapano | ati bātabahe jharakai
calakaigarajai chapakai karicoṭahano || baciye kina
bhāgi duraudharameṃ nahiṃ baijasunātha palāsagano | birahība
dhibādhasakrodhabharo nakhaśoṇita soṃcucuvātamano 12 yaha
bairibasaṃtakoāgamanā jvaramaina manotana ghālanako | mi
likūpatha yobanate gaharokachu bhaiṣajanāpratipālana ko ||
baśibālakahūṃ paribaijasunātha ki bhūligayo gharalālana
ko | baciye kimikāla karālatebālasabaura biloki
rasālanako 13 tarucaṃpa kadaṃbana phūlanade navapallava le-
natamālanako | banabeli camelina kuṃjana puṃjana guṃjanade
ali mālanako || dayaneha ugāvana baijasunātha prabāsina
ke manabālanako | haṭhi lālana āvata bālabanī kina
baurana dehu rasālanako 14 dāhabiyoga tapaibirahā jvara
nīṃda kṣudhā nahiṃ āvata nere | yobana bātabalīpitakāṃ
drapatvau kaphakaṃṭha basaṃtahughere || śītala maṃda sugaṃdha samī
rasitaṃgaliye tana kaṃpakarere | dairati auṣadha lālanabaida
milai tehi kāla miṭai ruja mere 15 jala ānaṁda maṃgala
bīcina bīca nacai bicarai mana cāhagalī | saba āpuli
yekaradhīmarasāja basaṃtamisairaci keli bhalī || sahakāra
ucāphati baijasunātha samīra sugaṃdhita jālabalī | jaga
jīvana mīnana mīnadhujā karibaṃśi bajhāvata kiṃśukalī
16 vāga bihāra biloki bhalī nava pallavalāla tamā
lanamāhīṃ | guṃja maliṃdana kūjata kokila phūli palāśa
rahe cahuṁdhāhīṃ || baijasunātha bahāra basaṃtahi modita daigara


 
Annotationen