Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kurmī, Baijanātha [VerfasserIn]
Ṣaṭaṛtu varṇana: basanta, grīṣma, barṣā, śarada, hemanta, śiśira, ye chaoṃ ṛtuoṃ kā varṇana doha savaiya va kavittoṃ meṃ kiyāgayā hai — Lakhanaū, 1906

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.36580#0013
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
षटऋतु वर्णन । ५
नाहके बाहीं । माहक वाहकलाहरि शीतल लेतखड़ी
सहकारनछाहीं १७ भोरहि नाह बिदेश गयो उठि ठा
ढ़िभई तिय ऊंचि अटारी । यौवन जोम गुमाम भरी तन
दीप्तिदिपै जनु बिज्जु छटारी ॥ आँबन बौर सुगंधित
मारुत देखतहीवै पलाशनडारी । शोग वियोगते सूखि
गिरी जनु कंजकली सि तुषार कि मारी १८ नवबेलि
खलायट पौन लचै धमकावत फूक सुगंध भरे । दय
फूल पलाशनके कोयलारुण श्यामदिपात जरेधजरे ॥
करि बौर हथौरहि बैजसुनाय गहै दिठ प्रीति सुसंसि
करे । विरहीजन लोह गलावनको जनुमैनलुहारदुकान
धरे १९ दिन वृद्धि प्रताप दिपै यश जोन्ह सुकीरति
गंध फिरै जगधाई । द्रुमसो सयनीत्र प्रसून सजे भरि
पूरण कोश मही शशि पाई ॥ कदलीध्वज तार पताक
सजै बिरदावलि कोकिल कीर सुगाई । मधु माधव
सेनप बैजसुनाथ बिभूतित भली ऋतु नाथ सुहाई २०
इति बसंत ॥
अथ ग्रीष्म ॥ तमकि तमारि तमतोम दलितो
कनिशि सोकि जल जलजात सदल पिराइगो । भवत
भभूरे भूरि भूतल सुभटभीम आतप अकाशते अखण्ड
चण्ड छाइगो ॥ बैजनाथ बाय बहप्रबलप्रताप आपलोक
लोक ज्वाल जालझारझरिताइगो । देखत अतंकरंक
सहमि सशंक शत्रु डंकदै निशंकऋतु ग्रीषम सुआइगो १
तावासी तपावनी पजावासी सासमान भानु दाँवाँसो ल
गाइ लोक आँवाँसी दिवारहै । आगि कीसी ज्वाल
जाल चलत प्रचणडपौन बैजनाथ सूखि गये सरि सर


ṣaṭaṛtu varṇana | 5
nāhake bāhīṃ | māhaka vāhakalāhari śītala letakhaड़ī
sahakāranachāhīṃ 17 bhorahi nāha bideśa gayo uṭhi ṭhā
ढ़ibhaī tiya ūṃci aṭārī | yauvana joma gumāma bharī tana
dīptidipai janu bijju chaṭārī || āṁbana baura sugaṃdhita
māruta dekhatahīvai palāśanaḍārī | śoga viyogate sūkhi
girī janu kaṃjakalī si tuṣāra ki mārī 18 navabeli
khalāyaṭa pauna lacai dhamakāvata phūka sugaṃdha bhare | daya
phūla palāśanake koyalāruṇa śyāmadipāta jaredhajare ||
kari baura hathaurahi baijasunāya gahai diṭha prīti susaṃsi
kare | virahījana loha galāvanako janumainaluhāradukāna
dhare 19 dina vṛddhi pratāpa dipai yaśa jonha sukīrati
gaṃdha phirai jagadhāī | drumaso sayanītra prasūna saje bhari
pūraṇa kośa mahī śaśi pāī || kadalīdhvaja tāra patāka
sajai biradāvali kokila kīra sugāī | madhu mādhava
senapa baijasunātha bibhūtita bhalī ṛtu nātha suhāī 20
iti basaṃta ||
atha grīṣma || tamaki tamāri tamatoma dalito
kaniśi soki jala jalajāta sadala pirāigo | bhavata
bhabhūre bhūri bhūtala subhaṭabhīma ātapa akāśate akhaṇḍa
caṇḍa chāigo || baijanātha bāya bahaprabalapratāpa āpaloka
loka jvāla jālajhārajharitāigo | dekhata ataṃkaraṃka
sahami saśaṃka śatru ḍaṃkadai niśaṃkaṛtu grīṣama suāigo 1
tāvāsī tapāvanī pajāvāsī sāsamāna bhānu dāṁvāṁso la
gāi loka āṁvāṁsī divārahai | āgi kīsī jvāla
jāla calata pracaṇaḍapauna baijanātha sūkhi gaye sari sara


 
Annotationen