Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Kurmī, Baijanātha; Rāmalāla [Hrsg.]
Nakhaśikhavarṇana saṭīka — Lakhanaū, 1913

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.41395#0006
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
२ नखशिख वर्णन स० ।
मनआश, जानकीअमनपदजानकीरमनके ।१।
यहां यद्यपि वस्तुनिद्देर्शात्मक दर्शत तथापि समानलोक शि-
क्षात्मक मङ्गलाचरण है काहेते जानकी अमन जीवन के चैनदा-
यक श्रीजानकीरमन के पद हैं इति लोकशिक्षा है कैसे चैनदायक
हैं जग के चारिफल सफल के करनहार हैं अर्थात् जगत जीवन को
अर्थ, धर्म, काम, मोक्षादि देनहारे हैं जे निर्बासिक जन हैं तिनके
जन्म सफल करनहार हैं अर्थात् भक्तिदायक हैं पुनः जे बिषयी
जन हैं तिनके अघवन के अफल करनहार हैं अर्थात् अनेक ज-
न्मन को संचित पाप जो सघनवन है ताको फल दुःख ताके नाश
करनहारे हैं पुनः कैसे हैं शिवजी को जो अमल मन सोईमानस
सर है तामें अमल कमलदलन के समान सदा प्रफुल्लित हैं सत-
जन जो भगवशास हैं तिनके मल जो पाप तिन सहित तममोहा-
न्धकार तोम नाम समूह ताके दलन नाश करदेनेवाले हैं जोकि
बैजनाथ भाषते हैं उसकी शारधी वेदों की गाथा नाम कथा दैरही
है यथा अथर्वणे । रामतापिन्याम् । धर्ममोर्गं चरित्रेण ज्ञानमार्ग
च नामतः । तथा ध्यानेन वैराग्यमैश्वर्यं यस्य पूजनात् ।। ऐसा
पुषट प्रमाण विचारि नेत्रन करिकै चरणारविन्दन को अवलोकन
करते रहौ कि सहित साथ आखिर के पनके मृत्यु समय के रक्षक
हैं क्या रक्षा करनहारे हैं शमन जो हैं यमराज तिनका डर मा-
निकै लौकिक सुखादि और वस्तुन की आशा मन में न राखौ
उस समय में आन्ददायक जीव के केवल श्रीरघुनाथजी ही के
चरणारविन्द हैं ।। १ ।।
लहलहेललितललामलपलपहोत,पोतभवसाग
रकेतारकसबलहैं । अंकुशकुलिशध्वजकमलयवा
दिचिह्न, रंगरंगतऋक्षकिधौंज्योतिरविथलहैं ।। चीक
नेचमकचटकीले चोखेबैजनाथ, वटकेगुलाबनके

2 nakhaśikha varṇana sa0 |
manaāśa, jānakīamanapadajānakīramanake |1|
yahāṃ yadyapi vastunidderśātmaka darśata tathāpi samānaloka śi-
kṣātmaka maṅgalācaraṇa hai kāhete jānakī amana jīvana ke cainadā-
yaka śrījānakīramana ke pada haiṃ iti lokaśikṣā hai kaise cainadāyaka
haiṃ jaga ke cāriphala saphala ke karanahāra haiṃ arthāt jagata jīvana ko
artha, dharma, kāma, mokṣādi denahāre haiṃ je nirbāsika jana haiṃ tinake
janma saphala karanahāra haiṃ arthāt bhaktidāyaka haiṃ punaḥ je biṣayī
jana haiṃ tinake aghavana ke aphala karanahāra haiṃ arthāt aneka ja-
nmana ko saṃcita pāpa jo saghanavana hai tāko phala duḥkha tāke nāśa
karanahāre haiṃ punaḥ kaise haiṃ śivajī ko jo amala mana soīmānasa
sara hai tāmeṃ amala kamaladalana ke samāna sadā praphullita haiṃ sata-
jana jo bhagavaśāsa haiṃ tinake mala jo pāpa tina sahita tamamohā-
ndhakāra toma nāma samūha tāke dalana nāśa karadenevāle haiṃ joki
baijanātha bhāṣate haiṃ usakī śāradhī vedoṃ kī gāthā nāma kathā dairahī
hai yathā atharvaṇe | rāmatāpinyām | dharmamorgaṃ caritreṇa jñānamārga
ca nāmataḥ | tathā dhyānena vairāgyamaiśvaryaṃ yasya pūjanāt || aisā
puṣaṭa pramāṇa vicāri netrana karikai caraṇāravindana ko avalokana
karate rahau ki sahita sātha ākhira ke panake mṛtyu samaya ke rakṣaka
haiṃ kyā rakṣā karanahāre haiṃ śamana jo haiṃ yamarāja tinakā ḍara mā-
nikai laukika sukhādi aura vastuna kī āśā mana meṃ na rākhau
usa samaya meṃ āndadāyaka jīva ke kevala śrīraghunāthajī hī ke
caraṇāravinda haiṃ || 1 ||
lahalahelalitalalāmalapalapahota,potabhavasāga
raketārakasabalahaiṃ | aṃkuśakuliśadhvajakamalayavā
dicihna, raṃgaraṃgataṛkṣakidhauṃjyotiravithalahaiṃ || cīka
necamakacaṭakīle cokhebaijanātha, vaṭakegulābanake
 
Annotationen