Universitätsbibliothek HeidelbergUniversitätsbibliothek Heidelberg
Metadaten

Mālavīya, Mahāvīradāsa
Chandarāmāyaṇa: jisameṃ Rāmacarita aneka prakārake chanda sātakāṇḍommeṃ varṇita hai — Lakhanaū: Navalakiśora Presa, 1894

DOI Seite / Zitierlink: 
https://doi.org/10.11588/diglit.51676#0009
Überblick
loading ...
Faksimile
0.5
1 cm
facsimile
Vollansicht
OCR-Volltext
बालकाण्ड ।

घनाक्षरी ।। लोहित ललित मृदु चरण सरोज चारु,
पदज प्रभासमूह पूषण लजावसों । झीन झँगुली श-
रीर श्यामपै विशेष राजै, पेखि छबि काम कोटि लाजत
सुभावसों ।। कोशल नरेश शिशु सुखमा निकेत मातु
उबटि नहवाइके दुलारैं भूरि भावसों । साजि पलका
अनूप सादर सुताइ तापै, झूलन झुलाई बाल लाल
अति चावसों ६ चौतनी सुभग शीश विविध जड़ाऊ
जड़ी, सोहति अनूप कोर लगे शुभ्र गुखुरू । आनन
मयंक छबिधाम वैन तोतरीन, उपमा समूह काम दीजे
तबहूँहरू ॥ सुखमा निकेत अंग अंग अभिरास श्याम
पदज मनो विपुल भानुको उदै शुरु । महाबीर प्रभु ज्यों
किलकि ठुमुकत चलैं, बाजत मनोहर कृपाल पाय घू-
घुरू ७ ठुमुकि चलनिपर किलकि नटनिपर मृदु चित-
वनिपर सुमति पगीरहै । श्यामल बदनपर सुखमा सदन
पर, छबि हलकनपर सुरुचि रँगीरहै । तोतरे वचनपर
शिशु भूषणनपर, मंजुल पगनपर प्रीति उमगीरहै ॥
नूपुर की धुनिपर माधुरी हँसनिपर, रघुकुल मणिपर
लगन लगीरहै ८ कौशिक मुनीश संग सुखमा अनूप
अंग, बदन मयंक कामकोटि मनहारी हैं । यज्ञ रखवारी
करि ताड़का सँहारी राह, गौतमी उधारी ये युगल बल
भारी हैं । श्याम तनसो हैं सखी गोरे त्यों अनुज साथ,
करत सनाथ लोग पुर पगुधारी हैं । मोहिनी डारि
मोहे सकल नर नारि तेई फूललेन आये मनो फूल
धनुधारी हैं ९ ।।
चन्द्रकला दुर्मिलिछन्द ।। नरनारिसबै मिथिलापुरके बिथ-

bālakāṇḍa |
3
ghanākṣarī || lohita lalita mṛdu caraṇa saroja cāru,
padaja prabhāsamūha pūṣaṇa lajāvasoṃ | jhīna jhaṁgulī śa-
rīra śyāmapai viśeṣa rājai, pekhi chabi kāma koṭi lājata
subhāvasoṃ || kośala nareśa śiśu sukhamā niketa mātu
ubaṭi nahavāike dulāraiṃ bhūri bhāvasoṃ | sāji palakā
anūpa sādara sutāi tāpai, jhūlana jhulāī bāla lāla
ati cāvasoṃ 6 cautanī subhaga śīśa vividha jaड़āū
jaड़ī, sohati anūpa kora lage śubhra gukhurū | ānana
mayaṃka chabidhāma vaina totarīna, upamā samūha kāma dīje
tabahūṁharū || sukhamā niketa aṃga aṃga abhirāsa śyāma
padaja mano vipula bhānuko udai śuru | mahābīra prabhu jyoṃ
kilaki ṭhumukata calaiṃ, bājata manohara kṛpāla pāya ghū-
ghurū 7 ṭhumuki calanipara kilaki naṭanipara mṛdu cita-
vanipara sumati pagīrahai | śyāmala badanapara sukhamā sadana
para, chabi halakanapara suruci raṁgīrahai | totare vacanapara
śiśu bhūṣaṇanapara, maṃjula paganapara prīti umagīrahai ||
nūpura kī dhunipara mādhurī haṁsanipara, raghukula maṇipara
lagana lagīrahai 8 kauśika munīśa saṃga sukhamā anūpa
aṃga, badana mayaṃka kāmakoṭi manahārī haiṃ | yajña rakhavārī
kari tāड़kā saṁhārī rāha, gautamī udhārī ye yugala bala
bhārī haiṃ | śyāma tanaso haiṃ sakhī gore tyoṃ anuja sātha,
karata sanātha loga pura pagudhārī haiṃ | mohinī ḍāri
mohe sakala nara nāri teī phūlalena āye mano phūla
dhanudhārī haiṃ 9 ||
candrakalā durmilichanda || naranārisabai mithilāpurake bitha-
 
Annotationen